________________
आ. सू. ८४
Jain Education
वलिकाप्राप्ताश्च ४, अमीषां व्याख्यानं प्राग्वत्, नोकम्मद्रव्यद्वेषो दुष्टव्रणादिः, भावद्वेषों द्वेषकर्म्मविपाकः, स च द्विधाप्रशस्तः अप्रशस्तश्च तत्र प्रशस्तोऽज्ञानादिगोचरः, तथाहि - अज्ञानमविरतिं च द्विषन् ज्ञाने विरतौ च सम्यग्यतते इति तस्य प्राशस्त्यं, अप्रशस्तः सम्यक्त्वादिगोचरः, तत्राप्रशस्ते उदाहरणं-नन्दो नाम नाविओ गंगाए लोगं उत्तारेइ, तत्थ य धम्मरुई नाम अणगारो तीए नावाए उत्तिन्नो, जणो मोलं दाऊण गतो, साहू रुद्धो, फिडिया भिक्खावेला, तहावि न विसज्जेइ, वालुयाए उन्हे तिसाइतो य अमुचंतो रुट्ठो, सो य दिट्ठीविसलद्धितो, तेण दडो मओ, एगाए सभाए घरको इलो जाओ, साहू विहरंतो तं गामं गतो, भत्तपाणं गहाय भोतुकामो सभं गतो, तेण दिट्टो, सो पेक्खततो चेव आसुरुत्तो, भोत्तमारुद्धस्स कचवरं पाडेइ, अण्णपासं गतो, तत्थवि एवं, अण्णत्थ गतो, तत्थवि एवं, कहिंचि न लहइ भोत्तुं, ततो सो तं पलोएइ, को एस ?, नाविगनंदमंगुलो, दडो, समुदं जतो गंगा पविसइ तत्थ वरिसे वरिसे अण्णपणेणं मग्गेणं वहइ, चिराण गंगा मयगंगा भन्नइ, तत्थ हंसो जातो, सो य साहू माहमासे सत्थेण पभाए जाइ, तेण दिट्ठो, पाणियस्स पंखे भरिऊण सिंचाइ, तत्थवि उद्दवितो, पच्छा अंजणगपइए सीहो जातो, सोवि सत्थेण तेणेव मग्गेण गच्छइ, सीहो उवट्टितो, सत्थो भिन्नो, सो इमं न मुयइ, तत्थवि दडो, मतो य वाणारसीए बहुतो जातो, तत्थवि भिक्खं हिंडतं धूली छूहइ, रुट्ठेण दडो, तत्थेव राया जातो, जाईं सरइ, तत्थ सबातो अतीताओ जाइओ असुभातो सरइ, जइ संपयं मारेइ तो बहुयातो फिट्टो होमित्ति तस्स जाणणानिमित्तं समस्यामवलम्बयते, जो एयं पूरइ तस्स रज्जस्स अद्धं देमि, साय समस्सा इमा- गंगाए नावितो नंदो, सभाए घरकोइलो । हंसो मयगंगतीराए, सीहो अंजणपच ॥ १ ॥ वाणारसीए बडुओ,
ional
For Private & Personal Use Only
vjainelibrary.org