________________
श्रीआवश्यकमलयगिरीय
वृत्तौ नमस्कारे
॥ ४९८ ॥
Jain Education
होज्जत्ति मिच्छादुक्कडं तेण भणियं, सो पडिओ, सम्मद्दिट्ठिगाए सा धाडिया, तहेव सो ऊरू सपएसो लाइतो, रूढो य तक्खणं देवयापभावेणं, अण्णे भगति -सो भिक्खमतिगतो अण्णगामे, तत्थ ताए वाणमंतरीए तस्स रूवं छाएत्ता तस्स रूवेणं पंथे तलाए हाइ, अन्नेहिं दिट्ठो, सिट्ठो गुरूणं, आवस्सए आलोएइ, अज्जो ! संमं आलोएहि, सो उवउत्तो, मुहणंतगाइ जाव | पडिकमणं देवसियं ताव आभोएइ, भणइ-न संभरामि खमासमणो !, तेहिं पडिभिन्नो भणति नत्थित्ति, आयरिया अणुवडियरस न देंति पायच्छित्तं, सो चिंतेइ - किं कह वत्ति ?, सा उवसंता साहइ गुरूणं-मए एयं कयं सा साविगा जाया, सबं परिकहइ, एवमप्पसत्थो एस नेहाणुरागो, अस्स इमा निरुत्तगाहा - 'रजंति असुभकलमलकुणिमाणिट्ठेसु पाणिणो जेण । रागोत्ति तेण भन्नइ जं रज्जइ तत्थ रागत्यो ॥ १ ॥ एवं दृष्टिरागो विपयरागोऽप्यप्रशस्तो द्रष्टव्यः, दीर्घसंसारहेतुकदध्यवसायात्मकत्वात् प्रशस्तस्तु रागोऽर्हदादिविषयः, उक्तं च- " अरहंतेसु य रागो रागो सासु वीयरागेसु । एस पसत्थो रागो अज्ज सरागाण साहूणं ॥ १॥ एवंविधं रागं नामयन्तः - अपनयन्तः, क्रियाकालनिष्ठाकालयोरभेदेनापनीतवन्त एव गृह्यन्ते, आहप्रशस्तनामनमयुक्तं, न, तस्यापि बन्धात्मकत्वात्, यद्येवं तत 'एस पसत्थो रागो' इत्यादि विरुद्धं, नैष दोषः, सरागसंयतानां कूप खननोदाहरणतस्तस्य रागस्य प्राशस्त्यादित्यलं प्रसङ्गेन ॥ इदानीं 'दोस' त्ति दोषः द्वेषो वा, तत्र 'दुष वैकृत्ये' दुष्यतेऽनेनास्मिन्नस्माद् दूषणं वा दोषः, 'द्विषी अप्रीतौ' द्विप्यतेऽनेन अस्मिन् अस्मात् द्वेषणं वा द्वेषः, असावपि नामादिभेदाच्चतुविधो, निक्षेपो रागवदवसेयः, तथा दिग्मात्रमुपदर्श्यते - नोआगमतो द्रव्यद्वेषो ज्ञशरीर भव्यशरीरव्यतिरिक्तो द्विधा - कर्मद्रव्यद्वेषः नोकर्मद्रव्यद्वेषः, तत्र कर्म्मद्रव्यद्वेषञ्चतुष्प्रकारः - द्वेषवेदनीयपुद्गला योग्याः १ बध्यमानकाः २ बद्धाः ३ उदीरणा
For Private & Personal Use Only
रागेऽहंन्मित्रः
॥ ४९८ ॥
inelibrary.org