SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ TOCOCCUCURRENUGRECEMGESARG शस्तश्च, तत्राप्रशस्तस्त्रिविधः, तद्यथा-दृष्टिरागो विषयरागः स्नेहरागश्च, तत्र त्रयाणां त्रिपश्यधिकानां प्रवादिशता-18 नामात्मीयात्मीयदर्शनानुरागो दृष्टिरागः, उक्तंच-"असीयसयं किरियाणं अकिरियवादीणमाहु चुलसीती । अण्णाणिय जासत्तट्ठी वेणइयाणं च बत्तीसा ॥१॥जिणवयणवाहिरमती मूढा नियदरिसणाणुरागेण । सबन्नुकहियमेते मोक्खपहं न उ दोपवजंति ॥२॥" विषयरागः-शब्दादिविषयगोचरः, स्नेहरागो-विषयादिनिमित्तविकलोऽविनीतेष्वपत्यादिषु भावी, तत्रेह रागे उदाहरणम्-खिइपइडियं नयरं, तत्थ दो भाउया-अरहण्णतो अरिहमित्तो य, महंतस्स भारिया अरहमित्ते अणुरत्ता, सो नेच्छइ, ततो सा बहुसो उवसग्गेइ, भणिया अणेण-किं न पेच्छसि भाउगंति ?, ततो तीए नायं, जहा मम भत्तारस्स | बीहइ, ततो भत्तारो मारितो, सा पच्छा भणइ-इयाणिपि नेच्छसि ?, तेण नायं-एतीए दुट्ठसीलाए मम भाउगो नियमत्तारो मारितो, तेण निवेएण पधइतो, साहू जातो, सावि अट्टवसट्टा मया सुणिया जाया, साहुणो य तं गामं गया, सो साहू भिक्खं पविट्ठो सुणिगाए दिट्ठो, लग्गा मग्गामग्गि उवसग्गेइ, विरत्तीए नट्ठो, तत्थवि मया अडवीए मक्कडी जाया, तेऽवि साहुणो कम्मधम्मसंजोगेण तीसे अडवीए मज्झेणं वच्चंति, तीए दिट्ठो, लग्गा कंठे, तत्थवि किलेसेणं पलातो, तत्थवि मया जक्खिणी जाया, ओहिं पउंजइ, दिट्ठो सो साहू ओहिणा, छिद्दाणि मग्गति, सो साहू सया अप्पमत्तो, ततो सा छिदं न लहइ, सा य सबायरेण तस्स छिदं मग्गइ, एवं वच्चइ कालो, तत्थ किर जे समवया समणा ते हसिऊण तरुणसमणा भणं-18 ति-धन्नो हु सो अरहमित्तो, 'जंसि पिओ सुणियाणं, वयंस ! गुरुमक्कडीणं च । अन्नया सो साहू वियरयं उत्तरइ, तत्थ य पायविक्खंभं पाणियं, तेण पातो पसारितो भएणं, तत्थ य तीए छिदं लभिऊण ऊरू छिन्नो, ततो माऽहं आउक्काए पडिओ For Private Personel Use Only N djainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy