SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यकमलयगिरीयवृत्तौ नमस्कारे ॥ ५०० ॥ Jain Education मतो ज्ञशरीर भव्यशरीरव्यतिरिक्तो द्रव्यक्रोधः प्राकृतशब्दसामान्यापेक्षया चर्मकारक्रोधः रजकक्रोधो नीलिकोधश्च क्रोध| इति गृह्यते, नोआगमतो भात्रक्रोधः क्रोधादय एव स च चतुर्भेदः, उक्तं च- " जलरेणुपुढ विपचयराईसरिसो चउबिहो कोहो ।" प्रभेदफलमुत्तरत्र वक्ष्यामः, तत्र क्रोधे उदाहरणम्-वसंतउरे नयरे उच्छन्नवंसो एगो दारगो, देसंतरं संकममाणो सत्थेण उज्झितो तावसपल्लिं ततो, तस्स नामं अग्गियउत्ति, तावसेणं वद्धितो, जमो नामं सो तावसो, जमस्स पुत्तो जमदग्गितो जातो, सो घोरागारं तवच्चरणं करेइत्ति विक्खातो जातो । इतो य दो देवा, बेसानरो सद्धो धन्नंतरी तावसभत्तो, ते दोऽवि परोप्परं पण्णवेंति, भणति य- साहू तावसे परिकखामो, सद्धो आह-जो अम्हं सबअंतिमओ तुज्झ य सबप्पहाणो ते परिक्खेमो । इतो य मिहिलाए नयरीए तरुणधम्मो पउमरहो राया, सो चंपं वच्चइ वसुपुज्जस्स आयरियस्स मूले पवयामित्ति, तेहिं सो परिक्खिजइ भत्तेणं पाणेण य, पंथे य विसमे सुकुमालतो दुक्खाविज्जइ, अणुलोमे य से उवसग्गे करेंति - चित्तक्खोभो जायइ, सो धणियतरागं थिरो जातो, न पुण तेहिं खोभितो, अण्णे भणति - ते सिद्धपुत्तरुवेण गया, अतिसए साहेंति, जहा चिरं जीवियां, सो भणइ - बहुओ मे धम्मो होहिति, न सकिओ खोभेडं, गया जमदग्गिस्स समीवं, सउणरुवाणि कयाणि, कुच्चे से घरओ कतो, सउणओ भणइ-भद्दे ! जामि हिमवंतं, सा न देइ, मान एहिसित्ति, सो सवहे करेइ गोधाइयगाइ जहा एमित्ति, सा भणइ, न एएहिं पत्तियामित्ति, जइ एयस्स रिसिस्स दुक्ख ( कि ) - यं पियसि तो विसज्जेमित्ति, सो रुट्ठो, तेण दोऽवि दोहिं हत्थेहिं गहियाणि, पुच्छिया भणति - महरिसि ! अणवञ्च्चोऽसि, सो भणइ - सच्चमेयं, खोभितो । एवं सो सावगो जातो देवो, इमोऽवि ताओ आयावणभूमीतो उइण्णो मिगकोट्टगं नगरं जाइ, For Private & Personal Use Only कषायेषु क्रोधे सुभूमः ॥ ५०० ॥ ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy