________________
OSOS
दकत्ता गतो सागेयं नगरं, परिणीया अणेण कोसलाउरे नंदस्स धूया सिरिमती, भाउणा य से तीसे भगिणी कंतिमई,
सुयं च णेहिं, ततो गाढमधिती जाया, विसेसतो तीसे, पच्छा तेसिं समागमसंववहारो बोच्छिन्नो, सा धम्मपरा जाया, पच्छा पवइया, कालेण विहरंती पवत्तिणीए समं साकेयं गया, पुवभाउज्जायाओ उवसंताओ,भत्तारा य तासिं न सुट्ठ, एत्थंतरंमिय से उदितं नियडिनिबंधणं बिइयं कम्म, पारणगे भिक्खड़े पविट्ठा, सिरिमती वासघरं गया हारं पोयइ, तीए अब्भुट्ठिया,18|
सा हारं मोत्तूण भिक्खमुट्ठिया, एत्यंतरंमि चित्तकम्मोइण्णमऊरेण सो हारो गिलितो, तीए चिंतियं-अच्छरियमिणं, पच्छा ४ साडगद्धेणं ठइयं, भिक्खा पडिग्गहिया निग्गया य, इयरीए जोइयं जाव नत्थि हारोत्ति, तीए चिंतियं-किमयं ?, अच्छ-17 रियमिणं, पच्छा परियणो पुच्छितो भणइ-न कोइ एत्थ अजं मोत्तूण पविट्ठो, तीए अंबाडितो, पच्छा फुटूं, इयरीए
पवत्तिणीए सिटुं, तीए भणियं-विचित्तो कम्मपरिणामो, पच्छा उग्गतरतवरया जाता, तेसिं चाणत्थभीयाणं न तं नेहूं| ४ाओगाहइ, सिरिमतिकंतिमतीतो भत्तारेहिं हसिज्जति, न य विपरिणामंति, तीएवि उग्गतवरयाए कम्मं सेसीकयं, एत्थंतहारमि सिरिमती भत्तारसहाया वासघरे चिट्ठइ, जाव मोरेणं चित्तातो उयरिऊण निगलितो हारो, ताणि संवेगमावण्णाणि-18
अहो से भयवतीए महत्थ(प्प)या जन्न सिट्ठमेयंति खामिउं पयट्टाणि, एत्थंतरंमि से केवलनाणमुप्पन्नं, देवेहि महिमा कया, हातेहिं पुच्छिय, तीएवि साहिओ परभववुत्तंतो, ताणि पबइयाणि, एरिसी दुहावहा माया । एवंविधां मायां नामयंत इत्यादि
पूर्ववत् ॥ लोभो नामादिभेदाच्चतुष्प्रकारः, तत्र कर्मद्रव्यलोभो योग्यादिभेदाश्चतुर्विधाः पुद्गलाः, नोकर्मद्रव्यलोभ आकरमृत्तिका, चिकणिका इत्यर्थः, भावलोभस्तत्कर्मविपाकः, तस्य भेदाश्चत्वारः-"लोहो हलिद्द १ खंजण २ कद्दम ३
ROGROGROGRECORDCROGRECRUGROGROCEDGE
4
%A7Hotel
Jain Education
For Private & Personal Use Only
jainelibrary.org