________________
स्कारे
श्रीआव- नलब्भइ निकालेउ, सो गतो, इमेण संघातितं, उद्धं का जाति, अभिडि नियत्तं पच्छतोमुहं जाति, उद्वियपि न पडा शिल्पविद्या श्यकमल- इयरस्सवयं जाइ अप्फिडियं पडइ, सो आगच्छंतो पेच्छइ निम्माय, नायं जहा एस कोकासो, अक्खेवेणं गतृण रोमंत्रसिद्धाः यगिरीय- कहइ, जहा कोकासो देव! आगतो, जस्स बलेण कागवण्णेण सवेरायाणो वसमाणीया, तो गहितो, तेण हम्मंतेण अक्खायं, वृत्तौनम- जहा अमुगत्थ राया सह देवीए, भत्तं वारियं, नागरेहिं अयसभीएहिं कागपिंडी पवत्तिया, कोकासो भणितो-मम पुत्तस्स
सत्तभूमियं पासादं करेहि, मम य मज्झे, तो सबे रायाणो आणवेस्सामि, तेण निम्मातो, कागवन्नपुत्तस्स लेहं पेसियं-'एहिर
अहं जाव एवं मारेमि, तो तुमं मायापियरं ममं च मोएहिसि', दिवसो दिन्नो, पासायं सपुत्तो राया विलइतो, खीलिया ॥५१३॥
आहया, ततो सपुत्तगो राया मतो, कागवन्नपुत्तेण तं सर्व नगरं गहियं, मायापियं कोकासो य मोयावियाणि, एस एवं| विहो सिप्पसिद्धो ॥ साम्प्रतं विद्यासिद्धं प्रतिपादयन्नादौ तावत् तत्स्वरूपं प्रतिपादयतिहै इत्थी विजाऽभिहिआ पुरिसोमंतुत्ति तश्विसेसोऽयं । विजा ससाहणावा साहणरहिओअमन्तुत्ति (भवे मंतो)९३१/६
स्त्री विद्या अभिहिता पुरुषो मन्त्र इति अयं तद्विशेषः-विद्यामन्त्रयोर्विशेषः, इयमत्र भावना-यत्र मन्त्रदेवता स्त्री विद्या, ४ यत्र पुरुषो देवता स मन्त्र इति, अथवा साधनसहिता विद्या, साधनरहितो मन्त्रः, शाबरादिमन्त्रवत् इति तद्विशेषः ॥ अधुना विद्यासिद्धं सनिदर्शनमुपदर्शयति
G॥५१३॥ विजाण चक्कवही विजासिद्धो स जस्स वेगावि । सिज्झिज महाविजा विज़ासिद्धोजखउडुव ।। ९३२।। विद्यानां सर्वासां चक्रवर्ती-अधिपतिर्विद्यासिद्धो, विद्यासु सिद्धः विद्यासिद्ध इति व्युत्पत्तेः, यस्य वा एकापि महा
Jain Education
For Private Personel Use Only