SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आ. सू. ८२ कारियं, तत्थ रण्णो देवीए य पडिमा कया, पडिमापवेसे राया देवी य आणीया, ताणि पुच्छंति - किं एयं १, सो साहइ, तुट्ठो राया, सविसेसं सक्कारेइ, सो तिसंझं पडिमातो अच्चेइ, राया पडियरइ, ततो तुट्ठेण राइणा से सबट्ठाणगाणि विन्नाणि, | अन्नया राया दंडजताए गतो तं सबंतेकरट्ठाणेसु ठविऊणं, तत्थवि अंतेउरियाओ निरोहम सहमाणीतो तं चेव उवचरंति, सो नेच्छइ, ताहे तातो भत्तगं नेच्छति, पच्छा सणियं पविट्टो विट्टालितो य, राया आगतो, सिट्टे विणासितो, रायसमाणो तित्थयरो, अंतेउरत्थाणीया छक्काया, अहवा न छक्काया, किन्तु संकादयो पमाया, मा सेणियादीणवि दधनमोकारो भवि - सति, दमगत्थाणीया साहू, कच्छ्रथाणीयं मिच्छत्तं, दंडो संसारे विणिवातो, एस दवनमोकारो, 'भावोवउत्त जं कुज सम्मदिडीओ' भावनमस्कारो मनोवाक्कायैरुपयुक्तः सन् यत्सम्यग्दृष्टिः करोति शब्दक्रियादिकं ॥ अत्र च नामादिनिक्षेपाणां यो नयो यं निक्षेपमिच्छति तद् उपदर्श्यते - नैगमसङ्ग्रहव्यवहारऋजुसूत्राश्चतुरोऽपि निक्षेपान् मन्यन्ते, शब्दसमभिरूढैवंभूतास्तु भावनिक्षेपमेव केवलम् आह च भाष्यकृत् - "भावं चिय सहनया सेसा इच्छंति सवनिक्खेवे" ॥ अन्ये पुनरेवं व्याचक्षते - नैगमञ्चतुरोऽपि निक्षेपानिच्छति, सङ्ग्रहव्यवहारौ स्थापनावर्जान् त्रीन् निक्षेपान्, ऋजुसूत्रः स्थापनाद्रव्यवज द्वौ निक्षेपौ, तद्यथा-नामनिक्षेपं भावनिक्षेपं च, त्रयः शब्दा भावनिक्षेपमेव केवलमिच्छन्ति, न शेषान् त्रीन्, तथा च तेषां ग्रन्थ:-' चउरोऽवि नेगमनयो ववहारो संगहो ठवणवज्जं । उजुमुत्त पढमचरिमे इच्छति भावं तु सद्दनया ॥ १ ॥ तदेतदयुक्तं, युक्तिविरोधात्, तथाहि - नैगमनयो यदि सामान्यग्राही विशेषग्राही च निर्विवादमविशेषेण स्थापनामिच्छति ततः सामान्य ग्राही सहनयो विशेषावलम्बी च व्यवहारनयः कथं स्थापनां नेच्छेत् ?, सर्वदेशसङ्ग्राहिनैगमनयमतापेक्षया सम Jain Education International For Private & Personal Use Only inelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy