________________
श्रीआव
श्यकमलयगिरिय
वृत्तौ नमस्कारे
॥४८७ ॥
Jain Education
3
हव्यवहारनयमतयोरविशेषात् एतच्चावसीयते, तत्र तत्र प्रदेशे सर्वसङ्ग्राहिणो नैगमस्य सङ्ग्रहे देशसङ्ग्राहिणो व्यवहारेऽन्तर्भा वविवक्षणात् यदप्यवादीत् - स्थापनाद्रव्यवज द्वौ निक्षेपाविच्छति ऋजुसूत्र इति, तदप्यसमीचीनं, सम्यक् तत्त्वानभिज्ञानात्, तथाहि - स्थापना नाम द्रव्यस्याकारविशेषः, द्रव्यं च ऋजुसूत्रनयोऽवश्यमिच्छति, केवलं न पृथक्त्वं, अतीतानागतयोविनष्टानुत्पन्नत्वेन परकीयस्यानुपयोगित्वेनावस्तुत्वाभ्युगमात् उक्तं चानुयोगद्वारेषु - " उज्जुसुयस्स एगे अणुवउत्ते आगमतो एगं दवावस्तयं, पुहुत्तं नेच्छइ" इति, तद् यदि द्रव्यं सुवर्णादिकं पिण्डाद्यवस्थायां तथाविधकटक केयूराद्याकाररहिततया निराकारमपीच्छति, भविष्यत्कुण्डलादिपर्यायलक्षणभावहेतुत्वात् ततः साक्षात्तत् साकारं ( कथं ) नेच्छेत् ?, तस्य ननु सुतरामभ्युपगमः, तस्मात् ऋजुसूत्रोऽपि नैगमनय इव चतुरोऽपि निक्षेपानिच्छतीति प्रतिपत्तव्यमित्यलं परमान्द्यप्रकाशनेन ॥ गतं निक्षेप द्वारम्, तत्र पञ्चसु नामिकादिषु पदेषु यन्नमस्कारे पदं तदुपदर्शयन्नाह -
वाइयं पदं दवभावसंकोअणपयत्थो । ८९० ॥
निपतत्यदादिपदपर्यन्तेष्विति निपातः, निपाते भवं नैपातिकम्, अध्यात्मादित्वादिकण, यदिवा निपात एव नैपातिकं, विनयादेराकृतिगणत्वात् स्वार्थिक इकण, तत्र नम इति नैपातिकं पदं ॥ गतं पदद्वारम् अधुना पदार्थद्वारमाह- 'दवभासंकोयणपयत्थो' नम इति 'णमू प्रहृत्वे' नमनं नमः, औणादिकोऽस्प्रत्ययः, अस्यार्थः - पूजा द्रव्यभावसङ्कोचनलक्षणा, तत्र द्रव्यसङ्कोचनं करशिरः पादाद्यवयवसङ्कोचः, भावसङ्कोचनं विशुद्धस्य मनसो व्यापारः, सूत्रे चैवं समासः - द्रव्यभावसकोचनात्मकः पदार्थो द्रव्यभावसङ्कोचनपदार्थः, शाकपार्थिवादिदर्शनात् मध्यपदलोपी समासः, एष चात्र भावार्थः - नमोऽ
For Private & Personal Use Only
द्रव्ये द्रम
कः निक्षेपे
नयाः पदपदार्थों
॥ ४८७ ॥
nelibrary.org