________________
DAROGRECORDSMSACCOREIGNESCOK
हत्य इति किमुक्तं भवति ?-द्रव्यभावसङ्कोचलक्षणां भगवतामहतां पूजां करोमि, द्रव्यभावसङ्कोचनविषये च भङ्गचत्ष्टयं, द्रव्यसङ्कोचनं न भावसङ्कोचनमित्येको भङ्गो, यथा पालकस्य, भावसङ्कोचनं न द्रव्यसङ्कोचनमिति द्वितीयो, यथाऽनुत्तरविमानवासिनां देवानां, द्रव्यभावयोः सङ्कोचनमिति तृतीयो यथा शांबस्य, न द्रव्यसङ्कोचनं न भावसङ्कोचनमिति | शून्यो भङ्गः, इह भावसङ्कोचनं प्रधानं, द्रव्यसङ्कोचनं तु तद्बुद्धिनिमित्तं प्रधानं, केवलं तु विफलमेव ॥ गतं पदार्थद्वारम् , अधुना प्ररूपणाद्वारप्रतिपादनार्थमाहदुविहा परूवणा छप्पया य नवहा य छप्पया इणमो। किं कस्स केण व कहिं केवचिरं कइविहोअ भवे ? ॥८९१॥
द्विविधा-द्विप्रकारा प्ररूपणा-वर्णना, द्वैविध्यमेव दर्शयति-षट्पदा च नवधा-नवप्रकारा, नवपदेति तात्पर्यार्थः, चशब्दात् पञ्चपदा च, तत्र पट्पदा इणमो-इयं, किं कस्याः केन वा कवा कियच्चिरं कतिविधो वा भवेन्नमस्कारः ॥ तत्र किंद्वारप्रतिपादनार्थमाहकिं?, जीवो तप्परिणओ (१) पुवपडिवन्नओ उ जीवाणं। जीवस्स व जीवाण व पडुच्च पडिवजमाणं व (तु)॥८९२॥
किंशब्दः क्षेपप्रश्ननपुंसकव्याकरणेषु, तत्रेह प्रश्ने, अयं च प्राकृतेऽलिङ्गः, सर्वादिः, नपुंसकनिर्देशः, सर्वलिङ्गैः सह ६ यथायोगममिसम्बध्यते, किं सामायिकं ? को नमस्कारः?, तत्र नैगमादिनयानामविशुद्धानां मतमधिकृत्याजीवादिव्युदा-1
सेनाह-जीवो, नाजीवः, स च सङ्ग्रहनयापेक्षया मा भूदविशिष्टः स्कन्धः, स्कन्धो नाम सर्वास्तिकायसङ्घातः, यदाहुस्तन्मतावलम्बिनः-"पुरुष एवेदं निं सर्व यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति" इत्यादि, तथा तन्नयवि
Jain Education
For Private
Personel Use Only