SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीआव- एतच्च प्रागेव 'नैगमस्सऽणुप्पन्नो' इत्यत्र चर्चितम् , 'उजुसुय पढमवजति ऋजुसूत्रः प्रथमवर्ज-समुत्थानाख्यकारण- निक्षेपाः श्यकमल- शून्यं शेष कारणद्वयमेवेच्छति, समुत्थानस्य व्यभिचारित्वात् , तद्भावेऽपि वाचनालब्धिशून्यस्यासम्भवात, 'सेस नया यगिरिय- लद्धिमिच्छन्तीति शेषनयाः-शव्दादयस्ते लब्धिमेवैकं कारणमिच्छन्ति, वाचनाया अपि व्यभिचारित्वात् , तथाहि-सवृत्तौ नम- | त्यामपि वाचनायां नोपजायते लब्धिरहितस्य गुरुकर्मणोऽभव्यस्य वा नमस्कारः, सत्यां तु लब्धाववश्यमुपजायते, ततोऽस्कारे कान्वयव्यतिरेकाव्यभिचारात्सवैका कारणमिति, गतमुत्पत्तिद्वारम् । इदानीं निक्षेपः-स चतुर्धा, तद्यथा-नामनमस्कारः स्थापनानमस्कारो द्रव्यनमस्कारो भावनमस्कारश्च, तत्र नामस्थापने सुगमे, द्रव्यनमस्कारोऽप्यागमतो नोआगमतश्च, ॥४८६॥ तत्रागमतो ज्ञशरीरद्रव्यनमस्कारो भव्यशरीरद्रव्यनमस्कारो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यनमस्कारश्च ॥ सम्प्रति ज्ञशरीरभव्यशरीरद्रव्यनमस्कारप्रतिपादनार्थमाह निण्हाइ दव भावोवउत्त जं कुज सम्मदिट्टीओ। निहवानाम् , आदिशब्दात् वोटिकानामाजीविकानां, यदिवा द्रव्यनिमित्तं यो मंत्रदेवताराधनादौ नमस्कारः स द्रव्यनमस्कारः, तत्र द्रव्यनमस्कारे उदाहरणम्-वसंतउरे नगरे जियसत्तू राया, धारणी देवी, सो अन्नया देवीए सहितो ओलो-1 यणट्ठितो दमगं पासइ, अणुकंपा दोण्हवि जाया, देवी भणइ-नदिसरिसा रायाणो, भरियाई भरंति, रण्णा आणावितो,8| ॥४८६॥ कयालंकारो दिन्नवत्थो तेहिं उवणीतो, सो य कच्छुए गहितल्लतो ओलग्गाविजइ, कालंतरेण राइणा से रजं दिन्नं, पेच्छइ दंडभडभोइए देवताययणपूयातो करेमाणे, सो चिंतेइ-अहं कस्स करेमि ?, रणो आययणं करेमि, तेण देवउलं RSCORRIGACHCECAMERICANSAR en Eden For Private Personel Use Only setorary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy