________________
आव- पूयं च, ततो पच्छा अप्पणा आहारेइ, ततो दोच्चे छटुक्खमणपारणगे दाहिणं दिसं पोक्खइ, तत्थ जमे नाम महाराया, विभंगे शिकमल- सेसं तं चेव सवं भाणियवं, तच्चछटुक्खमणपारणगे पच्छिमं दिसं पोक्खइ, तत्थ वरुणे नाम महाराया, सेसं तं चेव, च- वराजर्षिः • वृत्ती
उत्थछट्टक्खमणपारणगे उत्तरं दिसं पोक्खइ, तत्थ वेसमणे महाराया, एवं तस्स रायरिसिस्स छटुंछडेणं अणिक्वित्तेणं दिद्घाते दिसाचक्कवालएणं तवोकम्मेणं सूरा भिमुहे आयावेमाणस्स अण्णया कयाइ तयावरणिज्जाणं कम्माणं खयोवसमेणं विभंगण्णाणं
समुप्पण्णं, सो तेण अस्सिं लोगे पासइ सत्त दीवे सत्त समुद्दे, तेण परं न याणइ न पासइ, तते णं से सिवे रायरिसी हस्थि-IN ४६६॥
णाउरे नयरे लोगग्गे एवमाइक्खइ-एवं खलु देवाणुप्पिया!, अस्सिं लोए सत्त दीवा समुद्दा, तेण परं दीवा समुद्दा य नत्थि । तेणं कालेणं तेणं समएणं सामी समोसड्डो, गोयमसामी भिक्खमडमाणे बहुजणस्स अंतिए एयं निसामेइ-अस्सिंद लोए सत्त दीवा सत्त समुद्दा, तेण परं दीवसमुद्दा नस्थित्ति, ततो भयवं गोयमे जातसंसए सामि पुच्छइ, सामी सदेवमणुयाए सभाए वागरेइ-गोयमा ! जं सिवे रायरिसी भणइ तं मिच्छा, अस्सिं तिरियलोए असंखेजा जंबुदीवाइया दीवा असं-| खेजा लवणाइया समुद्दा संठाणतो एगविहाणा वित्थरतो अणेगविहाणा, दुगुणा दुगुणवुड्डीए, तते णं सा परिसा एयमई त सोच्चा हट्टतुट्ठा भयवंतं वंदइ नमसइ, ततो सट्ठाणं पडिगया, ततो गं बहुजणो अण्णमण्णस्स एवमाइक्खइ-जहा भयवया एवं वागरियं जहा असंखेज्जा जंबुद्दीवाइया दीवा इच्चाइ तमेव भाणियवं, ततो णं से सिवे रायरिसी एयमढे सोच्चा संकिए जाए, विन्भंगनाणं च से खिप्पामेव परिवडियं, ततो तस्स एवं संकप्पो जातो-समणे खलु भयवं महावीरे सवण्णू सवदरिसी सहसंबवणे उजाणे विहरइ, तं गच्छामि णं सामि वंदामि पज्जुवासामि, एयं णे इहभवे य परभवे य हियत्ताए० भविस्सइ,
ROGRESUCCESSROGRAMR02
ASCAMERASACROSAURUC00000000CT
॥४६६।
Jain Education
a
l
For Private Personel Use Only
ainelibrary.org