SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ -RESC यानं हस्त्यादि, आवरणं-कवचादि प्रहरणं-खगादि यानावरणप्रहरणानि, तथा युद्धे कुशलत्वं-सम्यक् तज्ज्ञता नीतिश्चनिर्गमप्रवेशरूपा दक्षत्वम्-आशुकारिता व्यवसायः-शौर्य शरीरमविकलम् अरोगता-व्याधिवियुक्तता, एतावद्गुणसामग्रीसमन्वित एव योधो जयश्रियमामोति, एष दृष्टान्तः, दान्तिकयोजना त्वियम्-जीवो जोहो जाणं वयाणि आवरणमुत्तमा खंती । झाणं पहरणमिटुं गीयत्थत्तं च कोसलं ॥ १॥ दवादिजहोवायाणुरूवपडिवत्तिवत्तिया नीई । दक्खत्तं किरियाणं, जं करणमहीण कालंमि ॥२॥ करणं सहणं च तवोवसग्गदुग्गावतीए ववसातो। एएहिं सुणिरोगो कम्मरिउं जिणइ सवेहिं ॥ ३॥ कमरिपुविजयपक्षे जीवो योधो, महाव्रतानि-प्राणातिपातविरमणादीनि यानम् , उत्तमा शान्तिरावरणं, ध्यान-धर्म-16 ध्यानमिष्टं प्रहरणं, कौशलं सम्यग्गीतार्थता, द्रव्यादिषु-द्रव्यक्षेत्रकालभावेषु यथोपायं-श्रुतोक्तोपायानतिक्रमेण याऽनुरूप-2 1 प्रतिपत्तिवर्तिता, यथा साधूनामेतद् द्रव्यादि एतेनोपायेन देशकालाधुचितेन कर्त्तव्यं, नैतेनेति, सा नीतिः, तथा क्रियाणां प्रत्युपेक्षणवैयावृत्त्यादीनां यत् काले-स्वस्वप्रस्तावे अहीनं-परिपूर्ण करणं तद् दक्षत्वं, तथा करणं तपसो द्वादशप्रभेदस्य उपलक्षणमेतत् संयमस्य च, सहनं च उपसर्गेषु समापतत्सु, यदिवा दुर्गापदि समागतायां, एष व्यवसायः, एभिर्यानादिभिः || सहितो जीवो योधः सुनीरोगः कर्मरिपुं जयति, विजित्य च समग्रसामायिकश्रियमासादयतीति गाथार्थः ॥ अथवा अनेन प्रकारेणासाद्यते इति दिटे सुयमणुभूए कम्माण खए कए उवसमे य । मणवयणकायजोगे पसत्थे लम्भए बोही ॥ ८४४॥ दृष्टे भगवत्प्रतिमादौ सामायिकमवाप्यते, यथा स्वयंभूरमणसमुद्रमत्स्येन प्रतिमासंस्थितान् मत्स्यान् प्रतिमासंस्थितानि A RSIMMELORS Jain Education anal For Private & Personel Use Only C a inelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy