SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ CMO4.56 दयः श्रीआव- तत्-मानुषत्वं तथा-पूर्वोक्तप्रकारेण दुर्लभलाभ-दुष्प्रापलाभं विद्युलतावच्चञ्चलं लब्ध्वा यः प्रमाद्यति-प्रमादं करोति ol कथंद्वारे श्यकमल-14 स कापुरुषो, न सत्पुरुषः, इत्यलं प्रसंगेन, प्रकृतं प्रस्तुमः। तत्र यथा दशभिर्दृष्टान्तैर्मानुषत्वं दुर्लभं तथा आर्यक्षेत्रादीन्यपि धर्माकरणं य० वृत्तौ स्थानानि, ततः सामायिकमपि दुष्प्रापम् , अथवा मानुषत्वे लब्धेऽप्येतेः कारणैः दुर्लभं सामायिकमिति प्रतिपादयन्नाह- आलस्याउपोद्घाते आलस्स मोहऽवण्णा थंभा कोहा पमाय किविणत्ता । भय सोगा अन्नाणा वक्खेव कुतूहला रमणा ॥८४१॥ ____ एएहिं कारणेहिं लद्भूण सुदुल्लहंपि माणुस्सं । न लहइ सुइं हियकरिं संसारुत्तारिणिं जीवो ॥ ८४२॥ || ८३६-४२ ॥४५५॥ आलस्यात् न साधुसकाशं गच्छति (शृणोति) वा १ तथा मोहात्-गृहकर्तव्यताव्याकुलत्वात् २, तथा अवज्ञातः-किमेते जानन्तीत्येवंरूपायाः३ स्तम्भात्-जात्याद्यभिमानात् , उत्तमजातीयोऽहं कथमेतेषां भिक्षाचराणां हीनजातीयानां पार्थे गच्छामीत्यादिलक्षणात् ४, क्रोधात् , तथा च कोऽपि साधुदर्शनादेव कुप्यति ५, तथा प्रमादात्-मद्यादिप्रसक्तिरूपात् ६, कृपणत्वात्-नूनं गतैस्तेभ्यः किमपि दातव्यं भविष्यतीत्येवंरूपात् ७ तथा भयात् , साधवो हि नरकादिभयं गतेभ्यो वर्णयन्तीति । शोकाद्वा इष्टवियोगजात् ९, अज्ञानात् कुदृष्टिजनितात् कुबोधात् १० व्याक्षेपात्-अन्यान्यवहुप्रयोजनकरणतः आत्मनो व्याकुलीभावसम्पादनात् ११, तथा कुतूहलात्-नटादिविषयात् १२ तथा रमणात्-नानाविधकुक्कुटयोधनादिक्रीडाप्रसक्तिरूपात् १३, एभिः कारणैरालस्यादिभिः सुदुर्लभमपि मानुष्यं लब्ध्वा न लभते हितकरी संसारोत्तारिणीं श्रुतिमिति ॥ व्रतादिसा- ॥४५५॥ मग्रीयुक्तस्तु कर्मरिपुं विजित्याविकलचारित्रसामायिकलक्ष्मीमवाप्नोति, यानादिगुणयुक्तयोध इव जयलक्ष्मी, तथा चाह जाणावरणपहरणे जुद्धे कुसलत्तणं सनीई य । दक्खत्तं ववसाओ सरीरमारोग्गया चेव ॥ ८४३ ॥ Jain Education a l For Private Personel Use Only velainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy