SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ CASRCLE पुग्गलेहिं करेइ ?, नो इणमटे समडे, एवं माणुसत्तणं दुल्लहं,१०॥ दस दिटुंता मणुयलंभेत्ति एते दश दृष्टान्ता मानुष्यलाभे॥ इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो। न कुणइ पारत्तहियं सो सोयह संकमणकाले ॥८३६॥ एवं-उक्तप्रकारेण मानुषत्वं दुर्लभलाभ प्राप्य यो जीवः परत्रहितं धर्म न करोति, पारत्तत्ति दीर्घत्वमलाक्षणिक, स संक्रमणकाले-मरणकाले शोचति-शोकं करोति ॥ क इवेत्याह-- जह दारिमज्झ छूढोच गयवरो मच्छउच्च गलगहिओ । वग्गुरपडिओ यमओ संवदृइओ जहा पक्खी ॥८३७॥ सो सोयइ मनुजरासमुच्छुओ तुरियनिद्दपक्खित्तो । तायारमविंदंतो कम्मभरपणोल्लितो जीवो ॥ ८३८ ॥ यथेत्युपप्रदर्शने, यथा शोचति तथा दर्यत इति भावः, वारिमध्यक्षिप्तो गजवरो, मत्स्य इव वा गलगृहीतः, यदिवा मृग इव वा वागुरापतितः, संवत-जालं तमितः-प्राप्तो यथा वा पक्षी, 'सो सोयइ' इत्यादि, सोऽकृतपुण्यः मृत्युजरासमवस्तृतःमृत्युजराक्रान्तः त्वरितनिद्राप्रक्षिप्तः-मरणनिद्रया अभिभूतःत्रातारम् अविंदान:-अलभमानः कर्मभरप्रणोदितः-कर्मभरप्रेरितो जीवः शोचति, ही न कृतं किमपि जन्मान्तरसुखनिबन्धनं सुकृतमिति शोकं करोति ॥ स चेत्थं मृतः सन् __ काऊणमणेगाइं जम्ममरणपरियट्टणसयाई। दुक्खेण माणुसत्तं जइ लहइ जहिच्छियं जीवो ॥ ८३९॥ कृत्वा अनेकानि जन्ममरणपरिवर्तनशतानि दुःखेन-महता कष्टेन यदि कथमपि लभते जीवो मानुषत्वं, कुशलपक्षकारी पुनः सुखेन मृत्वा सुखेनैव लभते मानुषत्वम् ॥ तं तह दुल्लभलंभं विजुलयाचंचलं च मणुयत्तं । लक्ष्ण जो पमायइ सो काउरिसो न सप्पुरिसो॥ ८४० ॥ TOCOCCCORRIGACEBCALCCRECREEGRECAUSA Jan Education For Private Personel Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy