SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यकमल य० वृत्तौ उपोद्घाते ॥४५६॥ Jain Education पद्मानि वा दृष्ट्वा सामायिकमवाप्यते, स्वयंभूरमणे हि मत्स्यानां पद्मानां च सर्वाण्यपि संस्थानानि सम्भवन्ति मुक्त्वैकं वलयसंस्थानं, श्रुते चावाप्यते सामायिकं, यथाऽऽनन्दकामदेवाभ्यामवाप्तम्, अत्र कथानकम् - वाणियगामं नगरं, जियसत्तू राया, तत्थ आणंदे नाम गाहावती धणकणगसमिद्धे, तस्स सिवानंदा नाम भारिया, तस्स णं वाणियगगामस्स नयरस्स अदू| रसामंते उत्तरपुरच्छिमदिसीभागे कालए नाम संनिवेसे, तत्थ आणंदस्स बहुओ मित्तनातिवग्गो परिवसति, अन्नया समणे भयवं महावीरे वाणियग्गामे नयरे दूइपलासे चेइए समोसढे, जियस तुप्पमुहा परिसा निग्गया भयवंतं पज्जुवासइ, तए णं से आणंदे बहुजणस्स अंतिए एयमहं निसम्म पहाए परमसुइभूए पायविहारेण गंतूण भयवंतं तिपयाहिणीकरेइ, करित्ता वंदइ नमंसइ २ पज्जुवासइ, ततो णं सामी तीसे महइमहालियाए परिसाए आणंदस्स य धम्मं परिकहेइ, परिसा निग्गया, आणंदे धम्मं सोचा हट्टतुट्ठे सामिं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी सद्दहामि णं भंते! निग्गंथं पावयणं०, किंतु जहा णं देवाणुप्पियाणं अंतिए राईसरादओ सवं रज्जहिरण्णाइयं परिचज्ज पञ्चयंति, नो खलु ( तहा ) अहं संचाएमि, अहं णं दुवा| लसविहं सावगधम्मं पडिवज्जिस्सामि, भयवया भणियं - अहासुहं देवाणुपिया !, मा पडिबंध करेह, ततो सामी तस्स सावगधम्मं तहाविहं उवदंसेइ जहा उवासगदसासु, ततो सो सावगधम्मं पडिवज्जइ, इच्छापरिणामे चत्तारि हिरण्णकोडीओ निहाणपउत्तातो चत्तारि हिरण्णकोडीतो वुडिपत्तातो चत्तारि हिरण्णकोडीतो सेसववहारपउत्तातो वज्जिऊण सेसं हिरण्णविहीं चत्तारि नियत्तणसतियाई हलसयाई मोत्तूण सेसाणि हलाणि चत्तारि दाससयाई चत्तारि दासीसयाणि चत्तारि दसगोसहस्सपमाणाई पवराई गोकुलाई चत्तारि भंडीसयाई दिसाजत्तियाई चत्तारि भंडीसयाई संवहणियाहूं चत्तारि पवहण For Private & Personal Use Only कथंद्वारे योधदृष्टान्तः इष्टाद्या हेतवः ८४३-४ ॥४५६॥ ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy