SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ कृतादौ श्रीआव० मलयगि वृत्तौ सूत्रस्पर्शिका मोक्षसाधकत्वात् , शान्तिः मिथ्यात्वादिदावानलविध्यापनात्, शिवमुपद्रवकारित्वाभावात् , हितं परिणामसुखावहत्वात, |शुभं शुभाध्यवसायात्मकत्वात् , अजुगुप्सितं स्वरूपतः प्रशमरूपतया जुगुप्सनीयाभावात् , अगर्हितं परममुनिभिरपि द्र चालनाप्रमहापुरुषैः सेवितत्वात् , अनवयं सावद्ययोगप्रत्याख्यानात्मकत्वात्, 'इमेऽवि एगट्टे'ति इमे-अनन्तरोदिता अपि, त्यवस्थाने अनन्तरोदितं 'सामाइय'मित्यादय इत्यपिशब्दार्थः, एकाथिकाः पर्यायशब्दाः॥ आह-ननु निरुक्तद्वार एव 'सामाइयं समइय'मित्यादयो यदि पर्यायशब्दा उक्ताः ततो भूयः किमर्थमेतेषामभिधानमिति ?, उच्यते, तत्र पर्यायशब्दमात्रता, इह तु वाक्यान्तरेणार्थनिरूपणमित्यदोषः, अथवा तत्रोक्तावप्यत्राभिधानमसम्मोहार्थमदुष्टमेव, अत एवोक्तं-'इमेऽवि एगट्ठा' इति, एतेऽपि तेऽपि इति ॥ सम्प्रति कण्ठतः स्वयमेव चालनां प्रतिपादयतिद्र को कारओ ? करितो, किं कम्मं?, जंतु कीरई तेण। किं कारय-करणाण य अन्नमणन्नं च ? अक्खेवो ॥१०४७॥ है इह 'करोमि भदन्त ! सामायिक मित्यत्र कर्तृकर्मकरणव्यवस्था कर्त्तव्या, यथा 'करोमि राजन् ! घटक'मित्युक्ते कुलालः कर्ता घटः कर्म दण्डादि करणमिति, अत्र कः कारकः कुलालस्थानीयः?, अत्राह-'करितोत्ति, तत् सामायिकं कुर्वन् आत्मैव कारकः, अथ किं कर्म घटस्थानीयं ?, अत्राह-यत्तु क्रियते-निर्वय॑ते तेन का, तच्च तद्गुणरूपं सामायिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहणार्थः, तत्र किं करणं? दण्डादिस्थानीयमिति प्रश्नः, निर्वचनमुद्देशादि चतुर्विधं, त ॥५७५॥ तद्यथा-उद्देशो वाचना समुद्देशः अनुज्ञा चेति, एवं व्यवस्थिते सत्याह-'किं कारगकरणाण य' इति किं कारककरणयोः चशब्दात् कर्मणश्च परस्परतः कुलालघटदण्डादीनामिवान्यत्वमाहोश्विदनन्यत्वं ?, किंचातः?, उभयथापि दोषः, RECORRECERER ॥५७५॥ 45 JainEducation For Private Personel Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy