SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्रवेशनं द्रव्येकं, अत एवाह-एयाई तु दबंमि' एतान्युदाहरणानि द्रव्ये-द्रव्यविषयाणि ॥ साम्प्रतं भावसामादिप्रतिपादनार्थमाह। आयोवमाए परदुक्खमकरणं रागदोसमज्झत्थं । नाणाइतिगं तस्सायपोअणं भावसामाई ॥१०४५॥ ___ आत्मोपमानेन परदुःखाकरणं, मकारोऽलाक्षणिकः, भावसामेति गम्यते, किमुक्तं भवति ?-आत्मनीव परदुःखाकर|णपरिणामो भावसाम, तथा रागद्वेषमाध्यस्थ्यं, अनासेवनया रागद्वेषमध्यवर्तित्वं, सर्वत्रात्मनस्तुल्यरूपेण वर्त्तनं भावसमं, तथा ज्ञानादित्रयं-ज्ञानदर्शनचारित्ररूपमेकत्रावस्थितं भावसम्यक्, तथाहि-ज्ञानदर्शनचारित्रयोजनं भावसम्यगेव, मोक्षसाधकत्वात् , 'तस्ये ति सामादि सम्बध्यते, तस्य सामादेरात्मप्रोतनं-आत्मनि प्रवेशनं भावे, क्रमत एवाह-भावसामादीनि प्रतिपत्तव्यानि । सम्प्रति निरुक्तिविधियोजना क्रियते, आत्मन्येव साम्न इक-प्रवेशनं सामायिक, यल्लक्षणेनानुपपन्नं तत्सर्वे नैरुक्तिनिपातनादवसेयं, तथाहि-सामनशब्दनकारस्य आयआदेशः, तथा समस्य-रागद्वेषमध्यस्थस्यात्मनि इक-प्रवेशनं सामायिक, समशब्दात्परः अयागमः सकारस्य च दीर्घता, तथा सम्यगित्येतस्य सम्यगज्ञानदर्शनचारित्रयोजनरूपस्यात्मनि इकं-प्रवेशनं सामायिकं यकारादेरायादेशनिपातनं सकारस्य च दीर्घता ॥ सम्प्रति सामायिकपर्याय-IM शब्दान् प्रतिपादयतिसमया संमत्त पसत्थ संति सिव हिअ मुहं अणिंदं च । अदुगुंछिअमगरहियं अणवजमिमेऽवि एगट्ठा ॥१०४६॥ समता रागद्वेषमध्यवर्त्तिनस्तद्रूपत्वात् , सम्यक्त्वं ज्ञानदर्शनचारित्राणां परस्परं यत् प्रयोजनं तदात्मकत्वात् , प्रशस्तं REPARAPARIPURA Jan Educati on For Private Personel Use Only Lorary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy