SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ सामादीन्येकार्षिकानि श्रीआवा मैत्री साम, साम्न आयो-लाभः सामायः स एव सामायिक, अथवा सम्यक्शब्दार्थः समशब्दः, सम्यगयनं-वर्त्तनं समयः, मलयगि० अथवा सम्यगायो-लाभः समायः, यदिवा समस्य भावः साम्यं, तस्यायः साम्यायः, सर्वत्र स्वार्थिक इकण् प्रत्ययः, पृषोदवृत्तौ सूत्र- रादित्वादिष्टरूपनिष्पत्तिः, अथवा अन्यथा निरुक्तविधिः, तमुपदर्शयतिस्पर्शिका सामं समं च सम्म इगमिति सामाइ अस्स एगट्ठा । नाम ठवणादविए भावम्मि य तस्स निक्खेवो ॥ १०४३ ॥ ॥५७४॥ ___इह सामायिकशब्दः पदद्वयनिष्पन्नः, तत्र आद्यं पदं त्रिधा, तद्यथा-सामं समं च सम्यक्, इकमिति द्वितीयं पदं, तच्च देशीपदं क्वापि प्रवेशार्थे प्रवर्तते, अत्र पदयोजनां स्वयमेवाग्रे वक्ष्यति, तथा सामायिकस्य एकार्थिकानि वक्तव्यानि । सम्प्रति सामादिशब्दानां निक्षेपप्रदर्शनायाह-'नामे' त्यादि, तेषां सामप्रभृतीनां शब्दानां निक्षेपः कर्त्तव्यः, तद्यथा-'नामस्थापने द्रव्ये भावे च' इयमत्र भावना-चतुर्विधं साम, तद्यथा-नामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यक्पदयोरपि भावनीयं ॥ तत्र नामस्थापने प्रतीते, द्रव्यसामग्रभृतीन प्रतिपादयति महुरपरिणाम सामं समं तुला सम्म खीरखंडजुई। दोरे हारस्स चिई इगमेयाई तु दबंमि ॥ १०४४ ॥ 'ज्ञशरीरभन्यशरीरव्यतिरिक्तं द्रव्यसाम मधुरपरिणाम शर्करादिद्रव्यं, द्रव्यसमं सद्भूतालोचनया तुलाद्रव्यं, द्रव्यसम्यक् क्षीरखंडयुतिः-क्षीरखण्डयोजनं, इकमपि चतुर्द्धा, तद्यथा-नामेकं स्थापनेकं द्रव्येकं भावेकं च, तत्र नामस्थापने प्रतीते, द्रव्येकं दोरे इति सूत्रदवरके मौक्तिकान्यधिकृत्य भाविपर्यायापेक्षया हारस्य-मुक्ताफलकलापस्य चिति:-चयनं storantortort न ॥५७४॥ Jain Education For Private & Personel Use Only hinelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy