SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ततः अर्थपौरुषी हापयन्ति, ततः सूत्रपौरुषीमपि, कालमंपि, तथा चरम कायोत्सर्ग द्वितीयमाद्यं यावत्तिष्ठत्यपि सहस्ररश्मो तत्र यान्ती"ति, तथेदमपि ज्ञापयति-सर्वाणि कार्याणि गुरूनापृच्छय कर्तव्यानि, नान्यथा, सामायिकप्रतिपत्तेरपि गर्वामत्रणपूर्वकत्वात् , उक्तं च-"आवस्सयंपि निच्चं गुरुपामूलंमि देसियं होइ । वीसुंपि संवसंता कारणतो जइवि सेजाए ॥१॥ एवं चिय सबावस्सयाई आपुच्छिऊण कज्जाई । जाणावियमामंतणवयणातो जेण सवेसि ॥२॥ सामाइयमादि मयं भदंतसद्दो य जंतदादीए । तेणाणुवत्तइ ततो करेमि भन्तेत्ति सबेसु ॥ ३ ॥ (विशे. ३४६१-२-३) अथ किमिति गुरूनापृच्छयैव सर्वाणि कार्याणि कर्तव्यानीति चेत् , उच्यते, इह परमार्थतः कृत्यमकृत्यं वा गुरवो जानते, विनयप्रतिपत्तिश्च शिष्येण कृता भवति, भगवदाज्ञा चाराधिता स्यात् , तथाहि-भगवतामियमाज्ञा-उच्छासादि प्रमुच्य शेषं गुर्वनापृच्छया न किमपि कर्त्तव्यमिति, उक्तं च-"किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेति । उस्सासाइ पमोत्तुं तदणापुच्छाए पडिसिद्धं ॥१॥" (विशे. ३४६४) अथ यत्र गुरुर्न भवति तत्र कथं कर्त्तव्यमिति चेत्, प्रतिसमाहितमत्र भाष्यकारेण-"गुरुविरहंमि य ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहमिव जिणविंब सेवणामंतणं सफलं ॥१॥ रन्नो व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परोक्खस्सवि गुरुणो सेवा विणयहेउं ॥२॥” (विशे. ३४६५-६) दाइति कृतं विस्तरेण ॥ सम्प्रति सामायिक व्याख्येयं, अथ सामायिकमिति कः शब्दार्थः ?, उच्यते-समो रागद्वेषरहितः, अयनं गमनं, समस्यायः समायः, अयनग्रहणं शेषक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणां समस्य सतस्तत्त्वतो भावात्, समाय एव सामायिकं, अथवा समानि-ज्ञानदर्शनचारित्राणि तेष्वयनं समायः स एव सामायिकं, यदिवा सर्वजीवेषु Jain Educat onal For Private & Personel Use Only Rmjainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy