________________
श्रीआवश्यकमलयगिरीय
वृत्तौ नम
स्कारे
॥ ५३३॥
Jain Educatio
होहित्ति सबं कहेयवं, एवमाई वइरसामिस्स पारिणामिगी बुद्धी । चलणाहयत्ति, राया तरुणेहिं बुग्गाहिज्जइ, जहा थेरा कुमारामच्या अवणिज्जंतु, सो तेसिं परिक्खणानिमित्तं भणइ-जो रायं सीसे पाएण आहणइ तस्स को दंडो ?, तरुणा भणंति-तिलंतिलं छिंदियत्रो, तो थेरा पुच्छिया, चिंतेमोत्ति ऊसरिया, चिंतेंति- नूणं देवीए अण्णो को आहणइत्ति ?, आगया भणंति-सक्कारेयवो, रण्णो तेसिं च पारिणामिया बुद्धी । आमंडत्ति, आमलगं कित्तिमं एगेण नायं, अइकढिणं अकाले बिंबो होहित्ति, तस्स पारिणामिगी बुद्धी । मणीति, एगो सप्पो पक्खीणं अंडगाई खाइ रुक्खे विलग्गितो, अन्नया सो तत्थ गिद्धेण आलयं विलग्गंतो मारितो, मणी तत्थ पडितो, हेड्डा कूवो, तं पाणीयं रत्तीभूयं, नीणियं तं सहावितं होइ, दारएण थेरस्स कहियं, तेण परिभावियं, नातो मणी, ततो रुक्खे विलग्गिऊण गहितो, थेरस्स पारिणामिया । सप्पत्ति, चंडकोसितो चिंतेइ - एरिसो महप्पा इच्चादि विभासा, एयस्स पारिणामिगी । खत्तेत्ति, सावियापुत्तो जोबणधणुम्मत्तो धम्मं न गिण्हइ, मरिऊण खग्गो ववण्णो, पट्टिसु दोहिवि पासेहिं जहा पक्खरा तहा चम्माणि लंबंति, अडवीए चउप्पहे जणं मारेइ, साहुणो अन्नया तेण पहेण अतिक्कमंति, योगेण आगतो, तेण न तरइ अलियउं, चिंतेइ - एरिसा मए दिट्ठपुबा, जाई संभरिया, पच्चक्खाणं देवलोगगमणं, एयस्स पारिणामिगी । थूभे, वेसालीनगरीए नाभीए मुणिसुखयथूभो, तस्स गुणेण कोणियस्स ( पयासेऽवि ) नगरी न पडति, देवया आगासे कूणियं भणति - समणे जइ कूलवालए, मागहियं गणियं लमिस्सइ । राया य असोगचंदए, बेसालिं नगरीं गहेहिति ॥ १ ॥ ततो कोणिओ तं मग्गड़, तस्स का उप्पत्ती- एगस्स आयरियस्स चिल्लओ अविणीतो, तं आयरिओ अंबाडेति, स वेरं वहइ, अण्णया आयरिया सिद्धसिलं तेण समं वंदगा
ional
For Private & Personal Use Only
पारिणामि
क्याः उदा
हरणानि
॥ ५३३ ॥
jainelibrary.org