________________
४ यवो, लट्ठीए आदिभागो, समुग्गकस्स बारमिति, केणइ ताणिन नायाणि, रन्ना पालित्ता आयरिया सद्दाविया, तुझे जाणह
भयवंति ?, भणंति-बाढं जाणामि, सुत्तं उण्होदए छुढं, मयणं विराय, दिवाणि अग्गिलगाणि, दंडो पाणिए छूढो, मूलं गुरुगं, समुग्गको जउणा घोलितो, उण्होदए कड्डितो उग्घाडितो, ततो पुणोऽवि पालित्तायरिएहिं दोद्धियं सगलगं राइलेऊण तत्थ रयणाणि छूढाणि, ततो तेणगसिविणीए सीवेऊण विसज्जियं, अभिदंता फोडेह, न सक्कियं, पालित्तायरियाणं वेणइगी बुद्धी ९॥ 'अगए' इति, एगो राया, तस्स नगरं गहे परबलं एइ, रण्णा पाणियाणि विणासियवाणित्ति विसकरो पाडितो, पुंजा विसस्स कता, विज्जो एगो (थोवेण विसेण उवटिओ) राया थोवं दट्ठण रहो, वेजो भणइ-सयसहस्सवेधी एवं विसं, नो थोवं, राया भणइ-कहं , ततो खीणाऊ हत्थी आणावितो, पुच्छवालो उप्पाडितो, तेण चेव रोमकूवेण विसं दिन, विवन्नं सरीरं करेंतं गच्छंतं च दीसइ, एस सबो विसं, जोवि एयं खाइ सोवि विसं, एवं सयसहस्सवेही, राया भणइ-अत्थि निवारणविही, बाढं अत्थि, तहेव अगदो दिन्नो, तं समेंतो जाइ, वेजस्स वेणइगी १०॥ रहियो गणिया य एक उदाहरणं, पाडलिपुत्ते नयरे दोगणियातो-कोसा उवकोसाय, कोसाए समं थूलभद्दसामी अच्छितो आसि, पवइतो, जाव वरिसारत्तो तत्थेव कतो, ततो साविया, पञ्चक्खाइ अबभस्स अन्नत्थरायनिओएणं, रहिएणराया आराहितो, सा कोसा तस्स दिन्ना, सा य थूलभद्दसामिणो अभिक्खणं गुणग्गहं करेइ, तं न तहा उवचरइ, सो तीए अप्पणो विन्नाणं दरिसेउकामो असोगवणियं नेइ,भूमीगएणं अंबलंबी कंडेण विधित्ता कंडपोखे अन्नोन्नं कंडं लाएंतेण हत्थब्भासं कंडसंतई (पाविय) अंबलंबी अद्धचंदेण छिन्ना गहिया य, तहवि न तूसति, भणइ-किं सिक्खियस्स दुक्करं ?, सा भणइ-पेच्छ ममंति, सिद्ध
Mr.jainelibrary.org
Jain Education
D
For Private Personal Use Only
onal