________________
श्रीआव श्यकमलयगिरीयवृत्तौ नमस्कारे
॥ ५२४ ॥
Jain Education
णमुवट्ठितो, जइवि तुमए थेरो निवारितो तहवि मए पितिभत्तेण नियपिया आणीतो सो अच्छइ, रण्णा सद्दावितो, पुच्छितो य-कहं पाणियं भविस्सइ ?, तेण कहियं - देव ! गद्दभा-चरंता जं भूमिं ओस्सिंघंति, तत्थ आसण्णं सिरापाणियं, तहेव विन्नासियं, खायं, लद्धं पाणियं, थेरस्स वेणइगी बुद्धी ७ । लक्खणे पारसविसए आसरक्खगो, तस्स आससामिस्स धूयाए समं संसग्गी, आगतो मुल्लकालो, तेण सा आससामिस्स धूया पुट्ठा-कं घोडयं गेण्हामि ?, तीए भणियं -वीसत्थं ठियाण घोडाणमंतराले कूयडं पाहाणाण भरेऊण रुक्खातो मुयाहि, तत्थ जो खडखडसद्देण न उत्तसइ तं लएहि, पडहयं च वाएहि, निव्भरपसुत्ता य खक्खरएणं पडिबुज्झावेहि य, तत्थवि जोन उत्तसइ तं पडिगेण्हाहि, तेण परिक्खिया, लद्धा दो पहाणा अस्सा, ततो वेयणकाले सो भणइ-मम दो देहि, अमुगं अगं च, सो भणइ-सबं गेण्हाहि एए मोत्तूण, किं तव एएहिं ?, सो नेच्छइ, भज्जाए कहियं धीया दिज्जउ, भज्जा से नेच्छइ, ततो सो तीसे लक्खणजुत्तेण कुटुंबं परिवद्धइत्ति दारगं दितीकरेइ, एगो बढई, सो माउलगघरं गतो, तेण धूया दिन्ना, कम्मं न करेइ, भज्जाए चोइओ, दिवसे दिवसे अडवीओ रित्तओ एइ, छट्ठे मासे लद्धो, चडतो घडितो, भजा पेसिया, सहस्सेण दिजाहि, एयस्स एस गुणो-एएण दिजमाणं न निट्ठाइ, एगेण सेट्टिणा विन्नासितो, ततो सुवण्णाण डल्लं भरिऊण तेणेव चडुएण सयसहस्सा दिन्ना, सुवण्णडलं तहेव भरियं चिट्ठइ, ततो महया सक्कारेण सक्कारेऊण विसज्जिया, एवं दिट्टंते कहिए भज्जाए पडिवन्नं, धूया दिन्ना, आससामिस्स वेणइगी बुद्धी ८|| (ग्रंथाग्रं० २१०००) गंठीति उदाहरणं- पाडलिपुत्ते नयरे मुरुंडो राया, पालित्ता आयरिया, तत्थ परराईहिं जाणगेहिं इमाणि विसज्जियाणि-सुत्तं मोणियं छिण्णा लट्ठी समो समुग्गतोत्ति, सुत्तस्स अंतो लहे
tional
For Private & Personal Use Only
वैनयि
क्याः उदाहरणानि
॥ ५२४ ॥
ww.jainelibrary.org