SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ **** * टार्थ, किंबहुना ?, यो यथा-येन प्रकारेणावस्थितः सन् कालं करोति स तथा-तेन प्रकारेणोपपद्यते सिद्ध इति॥ किमित्येतदेवमत आह|इहभवभिन्नागारो कम्मवसातो भवंतरे होइ । न य तं सिद्धस्स जओ तम्मिवि तो सो तयागारो ॥९६८॥ | इहभवाद्-अधिकृतभवात् भिन्नाकारः इहभवभिन्नाकारो जीवः कर्मवशात्-कर्मवशेन भवान्तरे-स्वर्गादौ भवति, तदाकारभेदस्य कर्मभेदनिवन्धनत्वात् , न च तत्कर्म आकारभेदनिबन्धनं यतो-यस्माद् अस्ति ततः तस्मिन्-अपवर्गे असौ-सिद्धस्तदाकारः-पूर्वभवाकारः॥ तथा किश्च जं संठाणं च(तु) इहं भवं चयंतस्स चरिमसमयम्मि । आसीअ पएसघणं तं संठाणं तहिं तस्स ॥९६९॥ ___यदेव, तुशब्दस्य व्यवहितस्यैवकारार्थत्वात् , संस्थानं इह-मनुष्यभवे भवं-संसारं मनुष्यभवं वा त्यजतः सतश्चरमस-1 हमये आसीत् प्रदेशधनं तदेव संस्थानं तत्र तस्य भवति ॥ तच्च मनुष्यभवशरीरापेक्षया त्रिभागहीनं, त्रिभागेन रन्ध्रपूर-8 *णात् , तथा चाहॐ दीहं वा हस्सं वा जं चरिमभवे हविज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिआ॥ ९७०॥ द दीर्घ वा-पञ्चधनुःशतप्रमाणं, इस्वं वा-हस्तद्वयप्रमाणं, चशब्दान्मध्यमं वा विचित्रं, यच्चरमभवे संस्थानं ततः-तस्मात् संस्थानात् त्रिभागहीना सिद्धानां अवगाहना-अवगाहन्ते अस्यामित्यवगाहना-स्वावस्थैव भणिता तीर्थकरगणधरैः, कस्मात्रिभागहीनेति चेत्, उच्यते, इह देहे त्रिभागः शुषिरं, ततो योगनिरोधकाले तथाविधप्रयत्नभावतः शुषिरापूरणतस्त्रि ***** Jain Educati o nal For Private & Personal Use Only N Rjainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy