________________
श्रीआव-15भागहीनोजातो.न च वाच्य-संहरणं तावत प्रदेशानां संभवति, ततः प्रयत्नविशेषतः प्रदेशमात्रोऽपि कस्माझावतिष्ठते सिद्धानां: श्यकमल- इति ?, तथाविधसामर्थ्याभावात् , योगनिरोधकालेऽद्यापि सकर्मकात् तथा जीवस्वाभाव्याच्च, उक्कं च-"संहारसंभवा-II
स्थानं यगिरीय- ओ पएसमित्तंमि किंन संठाइ? | सामथाभावातो सकम्मयातो सभावातो ॥१॥" ततः सिद्धोऽपि तदवस्थ एव भवति,12 वृत्तौ नम- आह च-"देहतिभागो सुसिरं तप्पूरणतो तिभागहीणो उ । सो जोगनिरोहे च्चिय जाओ सिद्धोऽवि तदवत्थो ॥१॥" न च स्कारे
| सिद्धस्य सतः प्रदेशसंहारसम्भवः, प्रयत्नाभावाद् , अप्रयत्नस्य गतिरेव कथमिति चेत्, उच्यते, समाहितमेतदसङ्गत्वादिहेतु
|भिरिति, उक्कं च-"सिद्धोवि देहरहितो सपयत्ताभावतो न संहरइ । अपयत्तस्स किह गई ? नणु भणियमसंगयादीहिं ॥२॥" ॥५४४॥
|साम्प्रतमुत्कृष्टादिभेदमवगाहनामानमभिधित्सुराह
तिन्नि सया तित्तीसा धणुत्तिभागो य होइ बोद्धयो । एसा खलु सिद्धाणं उकोसोगाहणा भणिआ ॥९७१॥ - त्रीणि धनुषां शतानि त्रयस्त्रिंशानि-त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च बोद्धव्यः, एषा-एतावत्प्रमाणा खलु सिद्धानामुत्कृ-13 ष्टावगाहना भणिता तीर्थकरगणधरैः, ननु भगवती मरुदेव्यपि सिद्धा, सा च नाभिकुलकरपली, नाभेश्च शरीरप्रमाणं पञ्चधनुःशतानि पञ्चविंशत्यधिकानि, यावच्च शरीरप्रमाणं कुलकराणां तावदेव तत्पत्नीनामपि 'संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं सममिति वचनात् , ततो मरुदेव्या अपि शरीरप्रमाणं पञ्चधनुःशतानि पञ्चविंशत्यधिकानीति, तस्य त्रि
॥५४४॥ भागे पतिते सिद्धावस्थायाः सार्दानि त्रीणि धनुःशतानि अवगाहना प्राप्नोति, कथमुक्तप्रमाणा सिद्धानामुत्कृष्टाऽवगाहनेति ?, नैष दोषः, नाभिकुलकरमानाद्धि प्रमाणतोऽसौ किञ्चिन्यूना, तथा सम्प्रदायात् , ततः साऽपि पञ्चधनुःशतप्रमाणैवेत्यदोषः,
Jan Education
For Private Personal use only