SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ USHOSH CLICENSORECA यश्च 'कुलगरेहिं सम' मित्यतिदेशः सोऽपि कियता न्यूनाधिक्येऽपि अतिदेशानामागमे दर्शनादबाधकः, अथवा भगवती हस्तिस्कन्धाधिरूढा सती सिद्धा, हस्तिस्कन्धाधिरूढा च सङ्कचिताङ्गीति यथोक्तावगाहनाया अविरोधः, उक्तं च-"किह | मरुदेवीमाणं ? नाभीतो जेण किंचिदूणा सा । सा किर पंचसयच्चिय अहवा संकोयतो सिद्धा ॥१॥" अधुना मध्यमावगाहनामानमाहचत्तारि अ रयणीओ रयणि तिभागूणिआ अ बोद्धया। एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ॥९७२॥ चत्वारो रत्नयो-हस्ताः रलित्रिभागोना-हस्तत्रिभागोना बोद्धव्याः, एषा-एतावत्प्रमाणा खलु सिद्धानामक्माहना भणिता, ननु जघन्याजघन्यत्वनिषेधपरं सूत्रमिदं, नत्वेतावदेव मध्यमावमाहनामानं, हस्तद्वयादूर्व पञ्चधनु शतेभ्योऽर्वाक् सर्वत्रापि मध्यमावगाहनाभावात् ॥ सम्पति जघन्यावगाहनाप्रतिपादनार्थमाहMI एगा य होइ रयणी अहेव य अंगुलाई साहीआ। एसा खलु सिद्धाणं जहन्नओगाहणा भणिआ॥९७३ ॥ एका रनिः अष्टावेव चाङ्गलानि साधिका, अष्टभिरडलैरधिका इत्यर्थः, एषा-एतावत्प्रमाणा खलु सिद्धानां जघन्याव-18 गाहना भणिता, एषा च द्विहस्तप्रमाणानां कर्मापुत्रादीनामवसातव्या, अन्ये ब्रुवते-सप्तहस्तानामेव यन्त्रपीलनादिना संवहार्तितगात्राणां सतां सिद्धानामवगन्तब्या ॥ ननु आगमे सिद्धिर्जघन्यपदे सप्तहस्तोच्छ्रितानामभिहिता, ततः कथं उच्यतेद्विहस्तप्रमाणानां कूर्मापुत्रादीनां?, उच्यते, सा जघन्यपदे सिद्धिस्तीर्थकरानधिकृत्योक्का, शेषाणां तु केवलिनां सिद्धिर्द्धिहस्त-18 प्रमाणानामप्यविरुद्धेत्यदोषः, उकंच-"सत्तुस्सिएसु सिद्धी जहन्नतोकिहमिहं बिहत्थेसु । साकिर तित्थयरेसुं सेसाणमियं तु SSES OPHOUSAUSAISIACA H Jain Education For Private Personel Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy