________________
USHOSH
CLICENSORECA
यश्च 'कुलगरेहिं सम' मित्यतिदेशः सोऽपि कियता न्यूनाधिक्येऽपि अतिदेशानामागमे दर्शनादबाधकः, अथवा भगवती हस्तिस्कन्धाधिरूढा सती सिद्धा, हस्तिस्कन्धाधिरूढा च सङ्कचिताङ्गीति यथोक्तावगाहनाया अविरोधः, उक्तं च-"किह | मरुदेवीमाणं ? नाभीतो जेण किंचिदूणा सा । सा किर पंचसयच्चिय अहवा संकोयतो सिद्धा ॥१॥" अधुना मध्यमावगाहनामानमाहचत्तारि अ रयणीओ रयणि तिभागूणिआ अ बोद्धया। एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ॥९७२॥
चत्वारो रत्नयो-हस्ताः रलित्रिभागोना-हस्तत्रिभागोना बोद्धव्याः, एषा-एतावत्प्रमाणा खलु सिद्धानामक्माहना भणिता, ननु जघन्याजघन्यत्वनिषेधपरं सूत्रमिदं, नत्वेतावदेव मध्यमावमाहनामानं, हस्तद्वयादूर्व पञ्चधनु शतेभ्योऽर्वाक् सर्वत्रापि
मध्यमावगाहनाभावात् ॥ सम्पति जघन्यावगाहनाप्रतिपादनार्थमाहMI एगा य होइ रयणी अहेव य अंगुलाई साहीआ। एसा खलु सिद्धाणं जहन्नओगाहणा भणिआ॥९७३ ॥
एका रनिः अष्टावेव चाङ्गलानि साधिका, अष्टभिरडलैरधिका इत्यर्थः, एषा-एतावत्प्रमाणा खलु सिद्धानां जघन्याव-18 गाहना भणिता, एषा च द्विहस्तप्रमाणानां कर्मापुत्रादीनामवसातव्या, अन्ये ब्रुवते-सप्तहस्तानामेव यन्त्रपीलनादिना संवहार्तितगात्राणां सतां सिद्धानामवगन्तब्या ॥ ननु आगमे सिद्धिर्जघन्यपदे सप्तहस्तोच्छ्रितानामभिहिता, ततः कथं उच्यतेद्विहस्तप्रमाणानां कूर्मापुत्रादीनां?, उच्यते, सा जघन्यपदे सिद्धिस्तीर्थकरानधिकृत्योक्का, शेषाणां तु केवलिनां सिद्धिर्द्धिहस्त-18 प्रमाणानामप्यविरुद्धेत्यदोषः, उकंच-"सत्तुस्सिएसु सिद्धी जहन्नतोकिहमिहं बिहत्थेसु । साकिर तित्थयरेसुं सेसाणमियं तु
SSES
OPHOUSAUSAISIACA
H
Jain Education
For Private
Personel Use Only