________________
श्रीआवसिद्धाणं ॥१॥ ते पुण होज विहत्था कुम्मीपुत्तादयो जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ॥२॥" अथवा
सिद्धानां श्यकमल
| यदिदं सूत्रे जघन्यमानमुक्तम्-सप्त हस्ताः उत्कृष्टं पञ्च धनुःशतानि तद् बाहुल्यमधिकृत्योक्तम् , अन्यथा अङ्गुलपृथक्त्वैर्जघन्य- स्थानं यगिरीय
पदे धनुःपृथक्त्वैरुत्कृष्टपदे यथाक्रमं हीनमभ्यधिकं वा तद् वेदितव्यम् , तेन कूर्मापुत्रमरुदेव्यादिभिर्न कश्चिद्विरोधः, न वृत्तौ नम
खलु आश्चर्यादिकं किंचित् सामान्यश्रुते सर्वमुक्तमस्ति, अथ च अनिबद्धमपि तदस्तीति श्रद्धीयते, पञ्चशतादेशवचनवत् , स्कारे 18|तथेदमपि सिद्धिं गच्छतो द्विहस्तमानं सपादपञ्चधनुःशतमानं (च)श्रद्धीयतामिति, उक्तं च-"बाहल्लतोय सुत्तमि सत्त पंच
तथदमाप सा
तय जहन्नमुक्कोसं । इहरा हीणब्भहियं होजंगुलधणुपुहुत्तेहिं ॥१॥ अच्छेरयादि किंचिवि सामन्नसुए न देसियं सर्व । होज ॥५४५॥ व अनिबद्धं चिय पंचसयादेसवयणं व ॥२॥" सांप्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधातुकाम आह
8 ओगाहणाय सिद्धा भवत्तिभागेण होंति परिहीणा । संठाणमणित्थंत्थं जरामरणविप्पमुक्काणं ॥९७४॥ |
__ अवगाहनया सिद्धा भवत्रिभागेन-भवगतशरीरत्रिभागेन परिहीना भवन्ति, ततस्तेषां जरामरणविप्रमुक्तानां संस्थानमनित्थंस्थं वेदितव्यम् , इत्थंप्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्यंस्थं न इत्थंस्थमनित्थंस्थं, न केनचिदपि लौकिकेन प्रकारेण स्थितमितिभावः । इयमत्र भावना-योगनिरोधकाले देहविभागस्य शुषिरस्य प्रदेशैरापूरणात् पूर्वसंस्थानान्यथाव्यवस्थानतः अनियताकारसंस्थानम् , अनियताकारत्वादेव च तदनित्थंस्थमुच्यते, नतु सर्वथा तदभावतः, सिद्धादिगुणेष्वपि यः ॥५४५॥ सिद्धानां 'से न दीहे, न रहस्से' इत्यादिवचनेन दीर्घहस्वादीनां प्रतिषेधः सोऽप्यनित्थंस्थसंस्थानत्वादवसेयो, न पुनः सर्वथाg तेषामभावतः, उक्तं च-"सुसिरपडिपूरणातो पुवागारं तहाणवत्थातो। संठाणमणित्थंत्थं जं भणियं अणिययागारं ॥१॥
वादेव च तदविभागस्य शुषिरस्यमनित्स्थं, न कामरणविधयुक्त
Jain Educati
o
nal
For Private Personel Use Only
jainelibrary.org