________________
SARESORREARSAKCESCHAR
है। एत्तोच्चिय पडिसेहो सिद्धाइगुणेसु दीहयाईणं । जमणित्थंत्थं पुवागारावेक्खाए नाभावो ॥२॥" आह-किमेते सिद्धा देशभेदेन स्थिता उत नेति, उच्यते, नेति ब्रूमः, कुत इति चेत्, उच्यते, यस्मात्
जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोन्नसमोगाढा पुट्ठा सवे य लोगंते ॥९७५॥ __ यत्रैव चशब्दस्यैवकारार्थत्वाद् देशे एकः सिद्धो-निर्वृतः तत्रानंता भवक्षयविमुक्ताः-भवक्षयेण विमुक्ता भवक्षयविमुक्ताः,
अनेन स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामवत्त्वात् धम्मास्तिका8 यादिवत् , 'पुट्ठा सबै य लोगंते' इति स्पृष्टा-लग्नाः सर्वे लोकान्ते, पाठान्तरं वा 'पुट्ठो सबेहिं लोगतो' स्पृष्टः सर्वैर्लोकान्तः 'लोकाग्रे च प्रतिष्ठिता' इति वचनात् । तथा
फसइ अणंते सिद्धे सबपएसेहिं सवतो सिद्धो। तेऽवि असंखेजगुणा देसपएसेहिं जे पुट्टा ॥ ९७६॥
स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिः 'नियमसो'त्ति नियमतो-नियमेन सिद्धः, तथा तेऽप्यसंख्येयगुणा है वर्तन्ते ये देशप्रदेशैः स्पृष्टाः, ते केभ्योऽसंख्येयगुणा इति चेत्, उच्यते, सर्वप्रदेशस्पृष्टेभ्यः, कथमिति चेत्, उच्यते,
इह एकस्य सिद्धस्य यदवगाहनाक्षेत्रं तत्रैकस्मिन्नपि परिपूर्णे क्षेत्रे अवगाढास्तेऽनंताः, ये च मूलक्षेत्रादेकप्रदेशवृद्ध्याऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुष्पञ्चादिप्रदेशवृद्ध्या ये अवगाढास्तेऽपि प्रत्येकमनन्ताः, तथा तस्य मूलक्षेत्रस्य एकैकं प्रदेशं परित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुष्पञ्चप्रदेशादिहान्या ये अवगादास्तेऽपि प्रत्येकमनन्ताः, एवं च सति प्रदेशपरिवृद्धिहानिभ्यां ये समवगाढास्ते परिपूर्णक्षेत्रावगाढेभ्योऽसंख्येयगुणा भवन्ति, असंख्येयप्रदे
Jain Educat
onal
For Private Personal use only