________________
-SEARCHES
श्रीआव- __ यथोक्तप्रमाणात् बहुमध्यदेशभागात् परतः सर्वासु दिक्षु विदिक्षु च योजनं योजनं गत्वा अङ्गलपृथक्त्वं-नवाङ्गलप्रमाणं सिद्धानां श्यकमल- 'परिहाइ'त्ति परिहीयते, एवम्-अनेन प्रकारेण हानिभावे सति तस्याः-तावत्प्रमाणमहत्याः पृथिव्याः, अपिशब्दो भिन्न- स्थानं यगिरीय-16क्रमे, मक्षिकापत्रादपि तनुतरा, किमुक्तं भवति ?, घृतपूर्णतथाविधकरोटिकाकारेति भावः, स्थापना अस्याश्चोपरि टू वृत्तौनम- PIयोजनचतुर्विशतिभागे सिद्धाः, तथा चाहस्कारे 5 ईसीपब्भाराए उवरिं खलु जोअणस्स जो कोसो।कोसस्स य छन्भाए सिद्धाणोगाहणा भणिआ॥ ९६५ ॥
ईषत्प्राग्भारायाः पृथिव्या उपरि यत् खलु योजनं तस्य योजनस्य उपरितनः कोशो-गव्यूतं तस्य क्रोशस्योपरितने भागे ॥५४३॥
सिद्धानामवगाहना तीर्थकरगणधरैभणिता, 'लोकाग्रे च प्रतिष्ठिता' इति वचनात् ॥ अमुमेवार्थ समर्थयमान आह
तिणि सया तित्तीसा धणुत्तिभागो अकोसम्भाए । परमोगाहोऽयं तो ते कोसस्स छन्भाए ॥ ९६६ ॥ __ यत्-यस्मात् परमः-उत्कृष्टः सिद्धानामयमवगाहो वर्तते, त्रीणि धनुषां शतानि त्रयस्त्रिंशदधिकानि धनुषस्त्रिभा-| गश्च, एवंप्रमाणश्च क्रोशस्य पद्भागः, ततः-तस्मात् क्रोशस्य षड्भागे सिद्धा इत्युक्तम् ॥ अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना चेत्यत आह
॥५४३॥ उत्ताणउ पासिल्लउब अहवा निसन्नओ चेव । जो जह करेड कालं सो तह उववज्जए सिद्धो ॥ ९६७ ॥ उत्तान एवं उत्तानकः, पृष्ठतो वनतादिस्थानतः, पार्थस्थितो वा-तिर्यकस्थितो वा, अथवा निषण्णश्चैवेति प्रक
CASS
For Private Personal Use Only
Jain Education
ainelibrary.org