SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ANE OCTOMORRORSCORK - हिमं गोक्षीरहारौ प्रतीतो, तैः सदृक्-तुल्यो वर्णो यस्याः सा तुषारगोक्षीरहारसदृग्वर्णा, वर्ण उपदर्शितः, संस्थानमपदर्शयति-उत्तानच्छत्रवत् संस्थिता उत्तानच्छत्रसंस्थिता जिनवरैर्भणिता ॥ सम्प्रति परिधिप्रतिपादनेनास्या एवोपायतः प्रमाणमिधित्सुराह एगा जोयणकोडी बायालीसं च सयसहस्साइं। तीसं चेव सहस्सा दो चेव सया अउणवन्ना ॥ ९६२॥ इह ईषत्प्रारभाराया गणनया आयामविष्कम्भाभ्यां पञ्चचत्वारिंशद् योजनलक्षाणि प्रमाणम् , अतो 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरयो होइ' इति परिधिगणितेन परिधिपरिमाणमेका योजनानां कोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशत्सहस्राणि द्वे शते एकोनपञ्चाशदधिके १४२३०२४९, शेषं त्वधिकमल्पत्वान्न विवक्षितं, प्रज्ञापनातो वाऽवसेयमिति ॥ साम्प्रतं अस्या एव बाहल्यं प्रतिपादयति बहमज्झदेसभाए अहेव य जोयणाई बाहल्लं । चरिमंतेसु अतणुई अंगुलसंखिजईभागं ॥९६३ ॥ मध्यदेशभाग एव बहुमध्यदेशभागो, बहुशब्दस्य स्तोकपरिहारार्थमात्रत्वात् , स च बहुमध्यदेशभाग आयामविष्कम्भाभ्यामष्टयोजनप्रमाणः, तत्र बाहल्यं-उच्चस्त्वमष्टैव योजनानि, ततो यथोक्तप्रमाणात् बहुमध्यदेशभागात् बाहल्यमपेक्ष्य मात्रया तन्वी भवन्ती चरमान्तेषु-पश्चिमान्तेषु अङ्गुलसङ्ख्येयभागं यावद्-अङ्गलसङ्ख्येयभागमात्रा तन्वी । सा पुनरनेन क्रमेणेत्थं तन्वीति दर्शयतिगंतूण जोयणं जोयणं तु परिहाइ अंगुलपुहत्तं । तीसेवि अ पेरंते मच्छिअपत्ताउ तणुअयरा ॥ ९६४ ॥ वरमान्तेषु-पानलमदेव योजनाकपरिहारार्थमावणई अंगुलसखि Jain Education For Private & Personel Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy