________________
REC
P
श्रीआवश्यकमलयगिरीयवृत्तौ नम
O
स्कारे
॥५४२॥
RISLISOISTUSEI
अलोए पडिहया सिद्धा, लोअग्गे अ पइडिआ । इहं बुंदि चइत्ताणं, तत्थ गंतूण सिज्झति ॥ ९५९।। || सिद्धानां ___ अलोके-केवलाकाशास्तिकाये प्रतिहताः-प्रतिस्खलिताः सिद्धाः, इह प्रतिस्खलनं तत्र धर्मास्तिकायाद्यभावात् तदा-1 स्थानं नन्तर्यवृत्तिरेव द्रष्टव्यम् , नतु सम्बन्धे सति भित्तौ लोष्टस्येव विधातः, अमूर्त्तत्वात् , तथा लोकाग्रे च-पंचास्तिकायात्मकलोकमूर्ध्नि च प्रतिष्ठिताः, अपुनरागमवृत्त्या व्यवस्थिता इत्यर्थः, तथा इह-अर्द्धतृतीयद्वीपसमुद्रमध्ये बोन्दि-तनु मुक्त्वापरित्यज्य सर्वथा, किं?, तत्र-लोकाग्रे गत्वा-समयप्रदेशान्तरमस्पृशन् गत्वा 'सिद्ध्यन्ति' निष्ठितार्था भवन्ति सिद्ध्यन्ति | चेति गाथार्थः॥ इह 'लोकाग्रे च प्रतिष्ठिता' इत्युक्तं, तत्र शिष्यः प्राह-क पुनरसौ लोकान्त इत्यत आह
ईसीपब्भाराए सीआए जोअणम्मि लोगंतो। बारसहिं जोयणेहिं सिद्धी सव्वत्थसिद्धाओ॥९६०॥ | ईषत्प्राग्भारा-सिद्धभूमिस्तस्याः सीता इति द्वितीयं नाम, तस्या ऊर्ध्व योजनेऽतिक्रान्ते लोकान्तः, सापि च ईषत्प्राम्भाराख्या सिद्धिः सर्वार्थसिद्धाद् वरविमानादूर्ध्व द्वादशभिर्योजनैर्भवति, अन्ये तु व्याचक्षते-सर्वार्थसिद्धाद् विमानवरात् द्वादशभिर्योजनैर्लोकान्तक्षेत्रलक्षणेति, तत्त्वं पुनः केवलिनो विदन्ति, तस्मिन् लोकान्ते ईषत्प्राग्भारोपलक्षिते मनुष्यक्षेत्रपरिमाणे सिद्धाः प्रतिष्ठिताः, उक्तं च-"अत्थीसीपब्भारोवलक्खियं मणुयलोगपरिमाणं । लोगग्गनभोभागो सिद्धक्खेत्तं जिणक्खायं ॥१॥" साम्प्रतमस्याः प्राग्भारायाः स्वरूपव्यावर्णनायाह
S ॥५४२॥ निम्मलदगरयवन्ना तुसार-गोखीर-हारसरिवन्ना । उत्ताणयछत्तयसंठिआ अ भणिआ जिणवरेहिं॥९६१॥ दकरजा-उदककणिका निर्मलं च तत् दकरजश्च निर्मलदकरजस्तस्येव वर्णो यस्याः सा निर्मलदकरजोवर्णा, तुषारो
RRUSLCCORRESTER
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org