SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ दुयं जाइ । तह कम्मबंधणच्छेयणेरितो जाइ सिद्धोऽवि ॥१॥” तथा कर्मविमुक्तो जीवः सकृदूर्ध्वमेवालोकात् गच्छति, तथा स्वाभाविकपरिमाणत्वात् , अग्निधूमवत्, उक्तं च-"उद्धंगइपरिणामो जह जलणस्सा जहेव धूमस्स । उद्धंगतिपहरिणामो सभावतो तह विमुक्कस्स ॥१॥” तथा कर्मविमुक्तो जीवः सकृदूर्ध्वमेवालोकाद् गच्छति, पूर्वप्रयुक्ततक्रिया| तथाविधसामर्थ्यात् धनुःप्रयत्नप्रेरितेषुवत् , यथा धनुषा पुरुषप्रयत्नेन प्रयत्नप्रेरितस्येपोर्गतिकारणविगमेऽपि पूर्वप्रयोगात् गतिः प्रवर्तते एवं कर्मविमुक्तस्यापि जीवस्येति भावः, आह च-"जह धणुपुरिसपयत्तेरितेसुणो भिन्नदेसगमणं तु । दागइकारणविगमंमिवि सिद्धं पुबप्पयोगातो ॥१॥ बंधच्छेयणकिरियाविरमेवि तहा विमुच्चमाणस्स । तस्साऽऽलोगंतातो गमणं पुबप्पओगातो ॥२॥" उपलक्षणमेतत् , तेन यथा कुलालचक्रं क्रियाहेतुविगमेऽपि पूर्वप्रयोगतः सक्रियं तथा जीव-14 ४ स्यापि कर्मणा मुच्यमानस्य पूर्वप्रयोगतो गतिरित्यपि निदर्शनं द्रष्टव्यम् , उक्तं च-"जह वा कुलालचकं किरियाहेतुविर| मेऽवि सक्किरियं । पुवप्पओगतोच्चिय तह किरिया मुच्चमाणस्स ॥१॥" एवं प्रतिपादिते सत्याह| कहिं पडिहया सिद्धा?, कहिं सिद्धा पइडिआ? । कहिं बुंदि चइत्ताणं?, कत्थ गंतूण सिज्झति ? ॥ ९५८॥ | व प्रतिहताः-क प्रतिस्खलिताः सिद्धा-मुक्ताः, तथा व सिद्धाः तथा प्रतिष्ठिता-व्यवस्थिताः, बोंदिः-तनुः शरीरमिदत्यनान्तरं, क बोदिं त्यक्त्वा-परित्यज्य व गत्वा सिद्ध्यन्ति-निष्ठितार्था भवन्ति ?, अत्रानुस्वारलोपो द्रष्टव्यः, अथवा 8 एकवचनतोऽप्येवमुपन्यासः सूत्रशैल्या अविरुद्ध एव, यतोऽन्यत्रापि प्रयोगः-"वत्थगंधमलंकारं, इत्थीतो सयणाणि य। अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ ॥१॥" इति, इत्थं चोदकेनोक्ते सति प्रतिसमाधानमाह R-RACT-AL+91-964kgAAAA%9 ई पडिहया सिद्धागतोच्चिय तह किरिया निदर्शनं द्रष्टव्यम् , उक्त चमऽपि पूर्वमयोगतः सक्रिय लागतातो Jnin Education For Private Personel Use Only brary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy