________________
समयिके मेतार्य:
SAUSISUSTUS
श्रीआव- ६ सर्वेषामपि जीवानां, तत एतेन कारणेन भवति समनाः एषः, प्राकृतशैल्या समण इत्यस्यान्यः पर्यायः, अपिः सम्भावने, श्यकमल- एवमन्येऽपि तत्तदर्थघटनात् पर्यायाः सम्भावनीयाः॥ य. वृत्ती - सम्प्रति मेतार्यकथानकम्-साकेते नगरे चंदवडंसओ राया, तस्स दुवे पत्तीओ-सुदंसणा य पियदसणा य, तत्थ सुदंस-13 उपोद्घाते हिणाए दुवे पुत्ता-सागरचंदो मुणिचंदो य, पियदंसणाएवि दो पुत्ता-गुणचंदो बालचंदो य, सागरचंदो जुवराया, मुणिचंदस्स
उज्जेणी दिन्ना कुमारभोत्तीए ॥ इओ य-चंडवडिंसतो राया माहमासे पडिमं ठितो वासघरे, सागारं करेइ, जाव दीवगो ॥४७६॥
जलइत्ति, तस्स सेज्जावाली चिंतेइ-दुक्खं सामी अंधकारे अच्छिहिति, ताए बीए जामे विज्झायंते दीवगे तेल्लं छुढे, सो ताव जलितो जाव अद्धरत्तो, ताहे पुणोऽवि तेलं छूढं, ततो ताव जलितो जाव तइओ पहरो, पुणोवि तेल्लं छूढं, ततो सुकुमारसरीरो विहायंतीए रयणीए वेयणाभिभूतो कालगतो, पच्छा सागरचंदो राया जातो, अन्नया सा माइसवत्तिं भणइगेण्ह रज, पुत्ताण ते भवउत्ति, अहं पचयामि, सा नेच्छइ, एएण रजं आयत्तंति, ततो सो अइजाणनिजाणेसु राय रायलच्छीए दिप्पंतं पासिऊण चिंतेइ-मए पुत्ताण रजं दिजंतं न इच्छियं, तेऽवि एवं सोभंता, इयाणिं मारेमि, छिद्दाणि मग्गइ, सो य राया छुहालुतो, तेण सूयस्स संदेसतो दिनो-एत्तो चेव पुवण्हियं पट्ठवेज्जासि, जह विरामि, सूएण सीहकेसरतो मोयगो चेडीए हत्थे विसज्जितो, पियदंसणाए दिट्ठो, भणइ-पेच्छामि गंति, तीए अप्पितो, पुवमणाए विसमखिया हत्था कया, तेहिं सो विसेण मक्खितो, पच्छा सा भणइ-अहो सुरही मोयगोत्ति, पडि अप्पितो चेडीए, ताए गंतूण रण्णो समप्पितो, तेऽवि दो कुमारा रायसगासे अच्छंति, तेण चिंतियं-किह अहं एएहिं छुहाइएहिं खाइस्सं ?, तेण
जति विहायंतीए रयणीए वेवण पचयामि, साने शत न इच्छियं, तेऽवि
॥४७६॥
स
Jain Education c
oal
For Private & Personel Use Only
Gmainelibrary.org