SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ SCREECRECORRECORRECECE0CROCOCA alx १ राजप्रश्नीयवृत्तिः x २ जीवाभिगमवृत्तिः ४ ३ प्रज्ञापनावृत्तिः x ४ सूर्यप्रज्ञप्तिवृत्तिः * ५ चन्द्रप्रज्ञप्तिवृत्तिः x ६ श्रीनन्दीसूत्रवृत्तिः x ७ श्रीआवश्यकवृत्तिः ८ श्रीव्यवहारसूत्रवृत्तिः Mix ९ षडशीतिवृत्तिः * १० श्रीमलयगिरिव्याकरणं * ११ बृहत्कल्पसूत्रवृत्तिः x १२ कर्मप्रकृतिवृत्तिः Six १३ पञ्चसङ्ग्रहवृत्तिः १४ धर्मसङ्घहणिवृत्तिः | तदेवं परोलक्षाणां श्लोकग्रन्थानां विधातारः पूज्यपादा इति निश्चितं, तथा श्रीमतां पारगदितागमकर्मग्रन्थव्याकरणादिविविधवाङ्मयपारीणतामपि दृष्ट्वा मनीषिमतां मस्तकधूननमेव भवति । मुद्रणेऽस्या वृत्तेः यद्यपि नियुक्तिमूलभाप्यभाष्यगाथादीनामकारादिक्रमो विधेयः, परं श्रीनन्द्याद्यागमसप्तकानुक्रमे कृतत्वात्तस्य प्रायः समानोऽत्रैष इति नाहतास्तत्र, अत एव च कचिदधिकन्यूनानां गाथानामङ्कव्यत्ययो नाकार्यत्र, शोधनदोषेणापि गाथाङ्कव्यत्ययादि जातमत्र | तदपि मनीषिभिर्मर्षणीयमेव, मुद्रणं चास्याः श्रेष्ठिदेवचन्द्र लालभाई पुस्तकोद्धारार्थकद्रव्यव्ययेन तत्संस्थाकार्यवाहकद्वारा विहितमिति स्वल्पमूल्यमहाघपत्रसुन्दर मुद्रणालयमुद्रणादि स्यादेव। निवेदकाः-आनन्दसागरा: घेटी (पादलिप्तपुर ) १९९२ माघशुक्ला २ * अपूर्णतासूचकं ४ मुद्रिततासूचकं के मुद्यमानतासूचकं OCESSO CASA CASATORIE Jain Education a l For Private & Personal Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy