________________
ऋषभदीनां सामान्यविशेपार्थः
श्रीआवाएवं भवतु, पुत्तमाया नेच्छइ, भणइ-ववहारो छिज्जउ, ततो भावं नाऊण छिन्नो ववहारो, दिनो तीसे पुत्तो, एवमादी मलयगि गन्भगुणेणं जणणीए सुमती जायत्ति सुमइनामं कयं । इदानी पद्मप्रभः, तस्य सामान्यतोऽभिधानकारणमिदं-निष्पङ्कतया वृत्तौ सूत्र- 1 पद्मस्येव प्रभा यस्य स पद्मप्रभः, तत्र सर्व एव भगवन्तो यथोक्तस्वरूपाः ततो विशेषकारणमाहस्पर्शिका
पउमसयणम्मि जणणीऍ डोहलो तेण पउमाभो॥१०९४॥ येन कारणेन तस्मिन् भगवति गर्भगते जनन्या देव्या पद्मशयनीये दौ«दमभृत् , तच्च देवतया सम्पादितं, भगवांश्च ॥६००॥
स्वरूपतः पद्मवर्णस्तेन कारणेन पद्मप्रभ इतिनामविषयीकृतः। सम्प्रति सुपार्श्वः, तस्यायमोघतो नामान्वर्थः, शोभनानि पाणि यस्यासी सुपार्श्वः, तत्र सर्व एव भगवन्त एवंभृतास्ततो विशिष्टं नामान्वर्थमभिधित्सुराह
गभगए जं जणणी जाय सुपासा तओ सुपासजिणो। यतो गर्भगते भगवति तत्प्रभावतो जननी जाता सुपा ततो जिनः सुपार्श्व इतिनामविषयीकृतः, एवं सामान्याभिधानं विशेषाभिधानं चाधिकृत्यान्वर्थाभिधानविस्तरो भावनीयः, इह पुनः सुज्ञानत्वात् ग्रन्थविस्तरभयाच्च नाभिधीयते । सम्प्रति चन्द्रप्रभः-चन्द्रस्येव प्रभा-ज्योत्स्ना सौम्यमस्येति चन्द्रप्रभः, तत्र सर्वेऽपि तीर्थकृतश्चन्द्रवत् सोमलेश्याकास्ततो विशेषमाह
जणणीइ चंदपिअणम्मि डोहलो तेण चंदाभो ॥१०९५॥ येन कारणेन भगवति गर्भगते जनन्याः चन्द्रपाने दौहृदमजायत चन्द्रसदृशवर्णश्च भगवान् तेन चन्द्राभ:-चन्द्रप्रभ
Jain Education
For Private Personal use only
Mainelibrary.org