SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ भावसर्व च सप्तमं, एष गाथासमासार्थः, व्यासार्थ तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य दशेषभेदव्याख्यानार्थमाह दविए चउरो भंगा सबमसबे य दवदेसे य । आएस सबगामे नीसेसे सबगं दुविहं ॥ १८६॥ (भा.) दव्य-दव्यसर्वे चत्वारो भङ्गाः, तानेव सूचयति-'सबमसबे य दवदेसे य'त्ति इह अङ्गुल्यादिद्रव्यं यदा सर्वैरपि| निजावयवैः परिपूर्ण विवक्ष्यते तदा सर्वमुच्यते, एवं तस्यैवाङ्गुल्यादिद्रव्यस्य कश्चित् स्वावयवो देशो निजावयवपरिपूर्णतया दायदा सकलो विवक्ष्यते तदा सोऽपि देशः सर्व एव, उभयस्मिन्-द्रव्ये तदेशे च सर्वत्वं, एतदेवाङ्गल्यादिद्रव्यं तद्देशो वा यथास्वमपरिपूर्णतया विवक्ष्यते तदा प्रत्येकमसर्वत्वं, ततो द्रव्ये देशे चैवं विवक्षिते चत्वारो भजनः, तथा देशोऽपि सर्वः १, द्रव्यं सर्व देशोऽसर्वः २, देशः सर्वो द्रव्यमसर्वे ३, देशोऽसो द्रव्यमप्यसर्व ४, अत्र यथाक्रममदा-1 CIहरणम्-अंगुलिद्रव्यं संपूर्ण विवक्षितं द्रव्यसवे, तदेव देशोनं विवक्षितं द्रव्यासर्व, पर्व पुनः सम्पूर्ण विवक्षितं देशसर्व, पर्वकदेशस्त देशासर्व, तथा आदेश-उपचारः, स च बहुतरे प्रधाने वा देशेऽपि आदिश्येत, तत्र बहतरे यथा विवक्षित। 18 बहतरे भक्ते स्तोकेऽवशेषे सर्वशब्दोपचारः क्रियते-सर्व घृतं भुक्तमिति, प्रधानेऽप्युपचारो यथा ग्रामप्रसाधनेष नरेष गतेष सर्वो ग्रामो गतः, उकं च-"आदेसो उवयारो बहुतरगे वा पहाणतरगे वा। देसेवि जहा सबं भत्तं सबोट INगतो गामो॥१॥” (विशे. ३४८८) इति, तत्र प्रधानपक्षमधिकृत्याह-'आदेस सबगामो इति. आदेशसर्व सोंY आ. सू. ९७ SACRORECARREARRAN Jain Education a l For Private Personal Use Only Jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy