________________
श्रीआव० ग्रामो गत इति आयात इति वा क्रिया । उक्तमादेशसर्वमथ निरवशेषसर्वमाह-निस्सेसे सवगं दुविहं ति निरवशेषसर्व
निरवशेमलयगि० | द्विविधं-द्विप्रकार, तद्यथा-सर्वापरिशेषसर्व तद्देशापरिशेषसर्व च, तत्र
पादिसर्व वृत्तौ सूत्र- अणिमिसिणो सबसुरा सबापरिसेससवगं एअं। तद्देसापरिसेसं सवे काला जहा असुरा ॥ १८७॥ (भा.) | स्पर्शिका ___ अनिमेषिणः अनिमेषनयनाः सर्वसुराः, एतत्सर्वापरिशेषसर्व, न कश्चित् देवानां मध्येऽनिमिषत्वं व्यभिचरतीति, तद्दे
शापरिशेषसर्व यथा सर्वे काला असुरा इति, इयमत्र भावना-तेषामेव देवानां देश एको निकायोऽसुरः, ते च सर्व ॥५७७॥
एवासितवर्णा इति । सर्वधत्तासर्वप्रतिपादनायाह
सा हवइ सबधत्ता दुपडोआरा जिया य अजिया य। दवे सबघडाई सबधत्ता पुणो कसिणं ॥ १८८ ॥ (भा.) | -सा भवति 'सर्वधत्तेति सर्व जीवाजीवाख्यं वस्तु धत्तं-निहितं यस्यां विवक्षायां सा सर्वधत्ता, ननु ददातेर्हिशब्दादेशात् हितमिति भवितव्यं, कथं धत्तमिति ?, उच्यते, पृषोदरादितया शब्दान्तरत्वेनाविरोधाददोषः, अथवा धत्त इति
डित्थवत् अव्युत्पन्न एव, यथा शब्दः, यदिवा-सर्व दधातीति सर्वध, एतन्निरवशेषवचनं, सर्वधमात्-निगृहीतं यस्यां विव-IN दक्षायां सा सर्वधात्ता, अत्र निष्ठांतस्य परनिपातः सुखादिदर्शनात् , अथवा सर्वधमात्ता सर्वधात्ता तया यत् सर्व तत्सर्वधा-18 सत्तासर्वं, सा भवति सर्वधात्ता, यथा द्विप्रत्यवताराः सर्वे पदार्थास्तद्यथा-जीवाश्च अजीवाश्च, तथाहि-यत्किञ्चनेह लोके सम
स्ति तत्सर्व जीवाश्च अजीवाश्च, नैतद्व्यतिरिक्तमस्ति, अत्राह-ननु द्रव्यसर्वस्य सर्वधात्तासर्वस्य च कः प्रतिविशेषः?, अय-12 ६मत्राभिप्रायः-द्रव्यसर्वमपि विवक्षया अशेषद्रव्यविषयं भवतीति, तत आह-'दवे सबघडादी' इह द्रव्यसर्वे घटादयो:
Jain Education
a
l
For Private Personal Use Only