SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ गृह्यते, आदिशब्दादङ्गल्यादिपरिग्रहः, सर्वधत्ता पुनः समस्तवस्तुजातं व्याप्य व्यवस्थितेति विशेषः॥अथ भावसर्वमाहभावे सबोदइओदयलक्खणओ जहेव तह सेसा । इत्थ उ खओवसमिए अहिगारोऽसेससवे य ॥१८९॥ (भा.) भावे इति द्वारपरामर्शः, सर्वः शुभाशुभभेदेन द्विप्रकारोऽपि उदयलक्षणः-कर्मोदयनिष्पन्नत्वरूप औदयिकः, यथाऽयमुक्तः तथा शेषा अपि, स्वलक्षणतो वाच्या इति वाक्यशेषः, तद्यथा-मोहनीयकर्मोपशमस्वभावः शुभः सर्व एवौपश-16 |मिको भावः, कर्मक्षयस्वभावः पुनः शुभः सर्वः क्षायिकः, कर्मक्षयोपशमनिष्पन्नः शुभाशुभः सर्वक्षायोपशमिकः, द्रव्यपरिणतिस्वभावः सर्वः परिणामः, एवं शिष्यमतिव्युत्पादनार्थ प्ररूपणां कृत्वा प्रकृतयोजनामुपदर्शयति-'एत्थ तु' इत्यादि,8 अत्र क्षायोपशमिकभावसर्वेऽधिकारः-अवतारः उपयोगोऽशेषसर्वे च-निरवशेषसर्वे च ॥ व्याख्यातः सौत्रः सर्वावयवः, साम्प्रतं सावद्यावयवव्याख्यानार्थमाह| कम्ममवजं जं गरहिअंति कोहाइणो व चत्तारि । सह तेण जो उ जोगो पञ्चक्खाणं हवइ तस्स ॥१०५१॥ PI कर्म अनुष्ठानमवा भण्यते, किमविशेषेण ?, नेत्याह-यद् गर्हित-निंद्यं, अथवा क्रोधादयश्चत्वारोऽवद्यं, तेषां सर्वांव द्यहेतुतया कारणे कार्योपचारात् , सह तेनावद्येन यो योगो-व्यापारस्तस्य सावद्ययोगस्य प्रत्याख्यानं-निषेधलक्षणं भवति, पाठान्तरं 'कम्मं वजं जंगरहियं ति, तत्र 'वृजी वर्जने' वृज्यते इति वय, वयं वर्जनीयं, त्यजनीयमित्यर्थः, शेषं पूर्ववत्, नवरं सह वयेन सवर्ण्यः, प्राकृतत्वात् सकारस्य दीर्घत्वे सावधति भवति । अधुना योगोऽभिधातव्यः, स च द्विधा-द्रव्ययोगो भावयोगश्च, तथा चाह SARKARTEKARRESAKASRANAM Jain Education N al For Private Personal Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy