________________
श्रीआव- क्रमभिन्नं यत्र यथासङ्ख्यमनुदेशो न क्रियते यथा 'स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामाः स्पर्शरसगन्धवर्णशब्दा' इति से श्यकमल
शत सूत्रदोषाः वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयादित्यादि १३, वचनभिन्नं यत्र वचनव्यत्ययो, यथा वृक्षावेतौ पुष्पिता इत्यादि यगिरीय-16/१४, विभक्ति[विभिन्नं च यत्र विभक्तिव्यत्ययः, यथैष वृक्ष इति वक्तव्ये एष वृक्षमित्याह १५, लिङ्गभिन्नं यत्र लिङ्ग-18 वृत्तौ सूत्रा- व्यत्ययः, यथा इयं स्त्रीति वक्तव्ये अयं स्त्रीत्याह १६, अनभिहितं-स्वसिद्धान्तेऽनुपदिष्टं, यथा सप्तमः पदार्थो दशमं द्रव्यं नुगमः वा वैशेषिकस्य, प्रधानपुरुषाभ्यधिकं साङ्ख्यस्य, चतुःसत्यातिरिक्तं शाक्यस्येत्यादि १७ अपदं यत्र पद्ये विधातव्येऽन्य
च्छन्दोऽभिधानं, यथा आर्यापादे वैतालीयपादाभिधानं १८', स्वभावहीनं यद्वस्तुनः प्रत्यक्षादिप्रसिद्ध स्वभावमतिरिच्या-टू ॥४८३॥
न्यथावचनं यथा शीतोऽग्निः मूर्त्तिमदाकाशमित्यादि १९, व्यवहितं नाम अन्तर्हितं, यत्र प्रकृतमुत्सृज्याप्रकृतं विस्तरतोऽभिधाय पुनः प्रकृतमधिक्रियते, यथा हेतुकथामधिकृत्य सुप्तिडंतपदलक्षणप्रपञ्चमर्थशास्त्रं चाभिधाय पुनर्हेतुवचनं २०, का- लदोषः अतीतादिकालव्यत्ययः, यथा रामो वनं प्राविशदिति वक्तव्ये प्रविशतीत्याह २१, यतिदोषः अस्थानविच्छेदः अकरणं वा २२, छविः अलंकारविशेषता तेन शून्यता छविर्दोषः २३, समयविरुद्धं-स्वसिद्धान्तविरुद्धं, यथा साडूख्यस्या-*
सत् कारणे कार्य सबैशेषिकस्य इत्यादि २४ वचनमात्रमहेतुकं, यथा विवक्षिते भूप्रदेशे इदं लोकमध्यमिति २५ अर्थापत्तिदोषो है यत्रार्थादनिष्टापत्तिर्यथा ब्राह्मणो न हन्तव्य इत्यादब्राह्मणघातापत्तिः २६ असमासदोषो नाम समासव्यत्ययो, यदिवा ता॥४८३॥
१ यद्यपि सर्वजातीनामपीति वृद्धा इति छन्दोऽनुशासनवचसा सर्वेषां छन्दसां संकरः स्यात्, परं स एकप्रकरणोक्तानां ज्ञेयः, इमे* आर्यावैतालीये भिन्नप्रकरणगते इति दोषवत्ता ।
ASSASHISRASKUSAS
RESENSECRETARA
Jain Education Embal
For Private Personal Use Only