________________
संघातादिकरणानि
वि देवादिसु तेत्तीसमिहागयत क्रियमधिकृत्योच्यते, तत्रेयं गामाटो॥१६७॥ (भा.)
श्रीआव०
तष्ठाने वा त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपि समयद्वयं विग्रहेण गमयित्वा तृतीयसमये औदारिकस्य शरीरस्य सलातमामलयगि
दाय तदनन्तरमुभयमारभते, तत्र तावद् द्वौ विग्रहसमयावेकश्च सङ्घातसमयो देवादिभवसम्बधीनि त्रयस्त्रिंशत सागरोपवृत्तौ सूत्र
माणीति यथोक्तप्रमाणमत्कृष्टमुभयान्तरमिति, उक्तं च-"उभयंतरं जहन्नं समओ निबिग्गहेण संघाते । परमं सतिसमयाई स्पर्शिका
तेत्तीसं उयहिनामाइं ॥१॥ अणुभविउं देवादिसु तेत्तीसमिहागयस्स तइयंमि । समए संघातयतो नेयाई समयकुसलेहिं
॥२॥” उक्ता औदारिकमधिकृत्य सर्वसङ्घातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा॥५६२ ॥
वेउबियसंघाओ जहन्न समओ उ दुसमयुक्कोसो।साडो पुण समयं चिअ विउवणाए विणिहिट्ठो॥१६७॥ (भा.) | वैक्रियस्य संघातः-सर्वसङ्घातकालो 'जघन्यः' सर्वस्तोक एकसमय एव, तुशब्दस्यैवेकारार्थत्वेनावधार्यमाणत्वात् , अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवनारकाणां च तत्प्रथमतया शरीरग्रहणेऽवसातव्यः, उक्तं च| "वेउबियसंघातो, समओ सो पुण विउवणादीए। ओरालियाणमहवा, देवाईणादिगणंमि ॥१॥" तथा द्विसमयोद्विसमयमान उत्कृष्टो, वैक्रियसङ्घात इति वर्तते, कालतश्चेति गम्यते, स पुनर्यदा औदारिकशरीरी वैक्रियलब्धिमान् विकुवणारम्भसमय एव वैक्रियसङ्घातं समयेन कृत्वा स्वायुःक्षयात् मृतो द्वितीयसमये विग्रहाभावेन ऋजुश्रेण्या सुरेपूत्पद्यमानः वैक्रिय सङ्घातयति तदाऽवसातव्यः, आह च-"उक्कोसा समयदुगंजो समयविउवि मओ बिइए। समये सुरेसु वञ्चई निविग्गहतो तयं तस्स ॥१॥" शाटः पुनर्जघन्यत उत्कर्षतश्च समयमेव कालतो 'विकुर्वणायां वैक्रियशरीरविषयो निर्दिष्टस्तीर्थकरगणधरैः॥ अधुना सङ्घातपरिक्षाटकालमानममिघिरसुराह
लब्धिमतां विकुणा ओरालियाणमहवा, पुनर्यदा औदारिकवन ऋजुश्रेण्या सुरेषत्वानवि
AOSUUSASHISHISUS
॥५६॥
Jain Education
on
For Private Personal use only
M
hinelibrary.org