________________
य सो उज्जुगं चेव ओयरइ, जो पुण उजुगो तेण लहुं चेव गम्मइ, परं किच्छण, जतो सो अतीव विसमो सहो य, तत्थ ओयारे चेव दुवे महाघोरा वग्यसिंघा परिवसंति, ते ततो पाए चेव लग्गति, अमुयंताण य पंथं न पवहंति, अवसाणं च जाव अणुवटुंति, रुक्खा य तत्थ एगे मणोहरा, तेसिं पुण छायासु न वीसमियत्वं, मारणप्पिया खु सा छाया, अवरे पुण परिसडियपंडुपत्ता, तेसिं पुण अहो मुहुत्तगं वीसमियवं, मणोहररूवधारिणो महुरवयणा य एत्थ मग्गतडट्ठिया चेव बहवे पुरिसा हक्कारेंति, तेसिं वयणं न सोयचं, सत्थिगा खणंपि न मोत्तवा, एगागिणो नियमा भयं दुरंतं, थोवो दवग्गी अप्पमत्तेहिं उल्हवेयवो, अणोल्हविजंतो य नियमेण डहइ, पुणो य दुग्गुच्चओ पवतो उवउत्तेहिं चेव लंघेयवो, अलंघणे नियमा मरिजइ, पुणो महती अइगुविला वंसकुडंगी सिग्धं लंघेयवा, तंमिट्ठियाणं बहू दोसा, ततो लहुगो खड्डो लग्गो, |तस्स समीवे मणोरहो नाम बंभणो, निच्चं सन्निहितो अच्छइ, सो भणइ-मणागं पूरेहि एयंति, तस्स वयणं न
सोयचं, न सो पूरियबो, सो खु पूरिजमाणो महल्लतरगो हवति, पंथातो य भजिजिइ, तहा एत्थ किंपागदुमाणं फलाणि है पंचपगाराणि दिवाणि नेत्ताइसुहकराणि ण पेक्खियबाणि न भोत्तवाणि, बावीसं च णं एत्थ घोरा महाकराला पिसाया खणं
खणमभिद्दवंति, तेऽवि णं न गणेयवा, भत्तं पाणं च एत्थ विभागतो विरसं दुल्लहं वत्ति, अपयाणगं च न कायवं, अणवरयं । च गंतवं, रत्तीएवि जामदुवे सुवियवं, सेसद्गे य गंतवमेव, एवं च गच्छंतेहिं देवाणुप्पिया ! खिप्पामेव अडवी लंधि-15 जइ, लंधित्ता य तमेगंतदोगच्चवज्जियं पसत्थं सिवपुरं पाविज्जइ, तत्थ य पुणो न होंति केइ किलेसा इति, ततो तत्थ केईए तेण समं पयट्टा, जे उज्जुगेण पहाविया, अण्णे पुण इयरेण, ततो सो पसत्थे दिवसे उच्चल्लितो, पुरतो वच्चंतो मग्गसिलाइसु
ACCOCALAMICROCHECOLORSCIENCE
Jain Education LINE
For Private & Personel Use Only
ainelibrary.org