SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यकमल यगिरीय वृत्तौ नमस्कारे ॥ ४९५ ॥ Jain Education (विसमं) आहणइ, पंथस्स दोसगुणपिसुणगाणि अक्खराणि लिहति, एत्तियं गयं एत्तियं सेसंति विभासा, एवं जे तस्स निद्देसे वट्टिया ते तेण समं अचिरेण तं पुरं पत्ता, जेऽवि लिहियाणुसारेण सम्मं गच्छति तेऽवि पावंति, जे न वट्टिया न वा वति | छायादिपडिसेविणो य ते न पत्ता न यावि पावेंति, एवं दवाडवीदेसगनायं, इदाणिं भावाडवीदेसगं जोइज्जइ, सत्थवाहत्थाणीया अरहंता, उग्घोसणाथाणीया धम्मकहा, तडिगाइथाणीया जीवा, अडवीथाणितो संसारो, उज्जुगो साहुमग्गो, वंको य सावगमग्गो, पप्पपुरत्थाणीतो मोक्खो, वग्घसीहत्थाणीया रागद्दोसा, मणोहररुक्खच्छायाथाणियातो इत्थिया - | इससत्तवसहीतो परिसडियाइथाणियातो अणवज्जवसहीतो, मग्गतडत्थहक्कारणपुरिसत्याणिगा पासत्यादी अकल्लाणमित्ता, सत्थिगाथाणिया साहू, दवमादिथाणीया कोहादओ कसाया, फलथाणीया विसया, पिसायथाणीया बावीसं परिसहा, भत्तपाणाणि एसणिजाणि, अपयाणगथाणितो निरुज्जमो, जामदुगे सज्झातो, पुरपावणं च मोक्खसुहंति, एत्थ य तं पुरं गंतुकामो जणो उवदेसणादिणा उबगारी सत्थवाहोत्ति नम॑सति, एवं मोक्खत्थीहिवि भयवं पणमेयबो, तथा चाहजह तमिह सत्थवाहं नमइ जणो तं पुरं तु गंतुमणो । परमुवगारित्तणतो निविग्वत्थं च भत्तीए ॥ ९०७ ॥ अरिहो उ नमोक्कारस्स भावओ खीणरागमय मोहो । मोक्खत्थीर्णपि जिणो तहेव जम्हा अतो अरिहा ॥ ९०८ ॥ यथा च तत् विवक्षितं पुरं गन्तुमना जनः परमोपकारित्वात् निर्विघ्नार्थं च भक्त्या तं सार्थवाहमिह लोके नमति, तथैव जिनो भावतः क्षीणरागमदमोहः - प्रध्वस्तरागद्वेषमोहो नमस्कारस्याह-योग्यो यस्मादतोऽर्हन् । संसाराअडवीए मिच्छन्तन्नाणमोहिअपहाए । जेहिं कय देसियत्तं, ते अरिहंते पणिवयामि ॥ ९०९ ॥ For Private & Personal Use Only अटवीदेशकोदाहरणं ॥ ४९५ ॥ elinelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy