________________
स्कारे
श्रीआव- साधूनां नमस्कारार्हत्वे हेतुः सहायत्वं, यतस्ते सिद्धिवधूसङ्गमैकनिष्ठानां साधूनां तदवाप्तिक्रियासाहायकमनुतिष्ठन्ति, एवं श्यकमल- तावत् समासेन अहंदादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः॥सम्प्रति प्रपञ्चेनाहतां गुणानुपदर्शयन्नाह
नमस्कारे यगिरीय
हेतवः । अडवीअ देसिअत्तं तहेव निजामया समुद्दम्मि । छक्कायरक्खणहा महगोवा तेण वुचंति ॥ ९०४॥ वृत्तौ नम- | अटव्यां देशकत्वं कृतमर्हद्भिः, तथैव निर्यामकाः समुद्रे, तथा भगवन्तः एव षद्कायरक्षणार्थ यतः प्रयत्नं कृतवंतस्त
तस्ते महागोपा उच्यन्ते, इति गाथासमासार्थः॥अवयवार्थं तु प्रतिद्वारं वक्ष्यति, तत्र आद्यद्वारावयवार्थप्रतिपादनार्थमाह
__ अडविं सपञ्चवायं वोलिन्ता देसिओवएसेणं । पावंति जहिट्ठपुरं भवाडविंपी तहा जीवा ॥ ९०५॥ ॥४९४॥
पावंति निबुइपुरं जिणोवइटेण चेव मग्गेण । अडवीइ देसिअत्तं एवं नेयं जिणिंदाणं ॥ ९०६॥
अटवीं प्रतीतां सप्रत्यपायां-व्याघ्रादिप्रत्यपायबहुलां वोलित्वा-उल्लञ्चय देशकोपदेशेन-निपुणमार्गज्ञोपदेशेन प्रामुवन्ति दियथा इष्टपुरं-इष्टं पत्तनं, तथा जीवा अपि भवाटवीं, अपिशब्दो भिन्नक्रमः, स च यथास्थानं योजितः, उल्लङ्घयेति वर्तते,18
किंः ?,प्राप्नुवन्ति निवृतिपुरं-सिद्धिपुरं जिनोपदिष्टेनैव, नान्योपदिष्टेन, अन्येषामसर्वज्ञतया सम्यग्मार्गपरिज्ञानासम्भवात् , मार्गेण, एवमटव्यां देशकत्वं ज्ञेयं जिनेन्द्राणामिति गाथाद्वयसमासार्थः॥ व्यासार्थस्तु कथानकादवसेयः, तच्चेदम्-एत्थ अडवी दुविहा-दवाडवी भावाडवी य, तत्थ दवाडवीए ताव उदाहरणं-वसंतपुरं नगरं, धणो सत्थवाहो, सो पुरं गंतुकामो
H ४९४॥ घोसणं करेइ, जहा नंदिफलनायए, तत्थ बहवे तडियकप्पडिगादयो संपविट्ठा, सो तेसिं मिलियाणं पंथगुणे कहेइ, एगो पंथो उजुगो १ एगो वंको २, जो सो वंको तेण मणागं सुहेण गम्मइ, बहुणा य कालेण इच्छियं पुरं पाविजइ, अवसाणे
SAMACAREERASACRE
in Education
I
dea
For Private & Personel Use Only
gainelibrary.org