________________
समुपात:
श्रीआव- निम्न प्रसडात. तथाहि-यदि विपाकानुभूतित एव सर्वकर्म क्षपणीयमिति नियमस्तर्हि असङ्ख्यातेषु भवेषु तथाविध-15 श्यकमल- विचित्राध्यवसायविशेषैर्यन्नरकगत्यादिकं कर्मोपार्जितं तस्य नैकस्मिन् मनुष्यादावेव भवेऽनुभवः, स्वस्वभवनिबन्धनत्वाद्विपायगिरीय- कानभवस्य, क्रमेण च स्वस्वभवानुगमेनानुभवे नारकादिभवेषु चारित्राभावेन प्रभूततरकर्मसन्तानोपचयात् तस्यापि स्वस्ववृत्तौ नम- भवानगमेनानभवोपगमात् कुतो मोक्षः?, तस्मात्कर्म विपाकतो भाज्यम् , प्रदेशतोऽवश्यमनुभवनीयमिति प्रतिपत्तव्यं, स्कारे एवं च कश्चिन्न दोषः, नन्वेवमपि दीर्घकालभोग्यतया यत् वेदनीयादिकं कर्मोपचितं अथ च परिणामविशेषादुपक्रमेणा
रादेव तदनुभवति ततः कथं न कृतनाशादिदोषप्रसङ्गः?, तदप्यसत्, बन्धकाले तथाविधाध्यवसायवशत आरादुपक्रमयोग्यस्यैव तेन बन्धनात्, अपिच-जिनवचनप्रामाण्यादपि वेदनीयादिकर्मणामुपक्रमो मन्तव्यो, यदाह भाष्यकार:
"उदयक्खयक्खयोवसमोवसमा जं च कम्मुणो भणिया । दवादि पंचगं पति जुत्तमुवकमणमतोऽवि ॥१॥" न चैवं मोक्षोतापक्रमहेतुः कश्चिदस्ति येन चानाश्वासप्रसङ्गो भवेत् , मोक्षाद्धि रागादयश्यावयितुमीशाः, ते च निर्मूलकाकषिता इति,8
ततो यदुक्तं वेदनीयादिवच्च कृतस्यापि कर्मक्षयस्येत्यादि, न तत्समीचीनमिति स्थितं ॥ __इह सर्वोऽपि सयोगिकेवली समुद्घातादर्वाक् आयोजिकाकरणमान्तर्मुहूर्तिकमुदयावलिकायां कर्मपुद्गलप्रक्षेपव्या-18 पाररूपमुदीरणाविशेषात्मकमारभते, अथ आयोजिकाकरणमिति कः शब्दार्थः?, उच्यते, आङ् मर्यादायां, आ-मर्यादया केवलिदृष्ट्या योजनं-व्यापारणं, शुभानां योगानामिति गम्यते, आयोजिका तस्याः करणमायोजिकाकरणं, केचिदावर्जितकरणमित्याहुः, तत्रायमन्वर्थः-आवर्जितो नाम अभिमुखीकृतः, तथा च लोके वक्तार:-आवर्जितोऽयं मया, सम्मुखीकृत
॥५३६॥
Jain Education
For Private & Personel Use Only
ainelibrary.org