________________
मचन्द्रप्रभेत्यादिमहावीरवमा यतो विस्तरतोऽनेकविधा व साधुत्वमतिलय र
श्रीआव- दुविह' इति, यद्ययं सङ्केपः स्यात् ततस्तस्मिन् सति द्विविध एव नमस्कारो भवेत् , सिद्धसाधुभ्यामिति, परिनिवृत्ताहदादीनां सिद्धश्यकमल- सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देन, तथा च न ते संसारिणः सर्व एव साधुत्वमतिलय वर्तन्ते, तदभावे सौख्यं यगिरीय- शेषगुणानामसम्भवादिति, अथायं विस्तरस्तदप्यचारु, यतो विस्तरतोऽनेकविधः प्राप्नोति, तथा च ऋषभाजितसम्भवाभिवृत्तौ नम- नन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्यादिमहावीरवर्द्धमानस्वामिपर्यन्तेभ्यः चतुर्विशतयेऽऽर्हद्भ्यः, तथा सिद्धेभ्यो विस्तरेस्कारे राणानन्तरसिद्धेभ्यः परस्परसिद्धेभ्यः, अनन्तरसिद्धेभ्योऽपि तीर्थकरसिद्धेभ्योऽतीर्थकरसिद्धेभ्य इत्यादि, परम्परसिद्धेभ्योऽपि
प्रथमसमयसिद्धेभ्यो द्वितीयसमयसिद्धेभ्यो यावदनन्तसमयसिद्धेभ्यः, तथा तीर्थलिंगचारित्रप्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः ॥५५२॥
तीर्थकरसिद्धेभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्य इत्येवमनन्तशो विस्तरतः, यतश्चैवमतः पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः-पञ्चप्रकारो न युज्यते नमस्कार इति, गतमाक्षेपद्वारम् । अधुना प्रसिद्धिद्वारमुच्यते, तत्र यत्तावदुक्तं 'न सङ्केपत' इति तदयुक्तं, स पात्मकत्वात् , ननु स कारणवशात् कृतार्थाकृतार्थपरिग्रहेण सिद्धसाधुमात्र एवोकः, सत्यमुक्तः, अयुक्तस्त्वसौ, कारणान्तरस्यापि भावात् , तथोक्तमेवानन्तरवस्तुद्वारे, अथवा वक्ष्यामः-'हेउ निमित्त' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासभवात् एकपक्षस्य व्यभिचारित्वात् , तथा चाह
अरिहंताई नियमा साहू साहू य तेसु भइयवा । तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो॥१०२०॥ ६॥५५॥ ___ अहंदादयो नियमात् साधवः, साधुगुणानामपि तत्र सम्भवात्, साधवस्तु तेषु-अहंदादिषु भक्तव्याः-विकल्पनीयाः, यतस्ते साधवो न सर्वेऽहंदादयः, किन्तु ?, केचिदर्हन्त एव केचित् केवलिनः केचिदाचार्याः सम्यक्सूत्रार्थविदः केचि-15
RASTOSSSSSSSSSS
मेवानन्तरवस्तुतार्थाकृतार्थपरिग्रह मसिद्रिद्वारमुच्या
Jain Education
For Private & Personel Use Only
Collinelibrary.org