________________
नमः, किमुक्तं भवति ?, विषयसुखनिवृत्त्यादीन् मोक्षसाधकान् परमगुणानेतेषु प्रेक्षामहे तत एतान्नमस्कुर्म इति ॥ तथा
असहाये सहायत्तं करेंति मे संजमं करेंतस्स । एएण कारणेणं नमामऽहं सबसाहूर्ण ॥ १.१३ ॥ परमार्थसाधनप्रवृत्तौ सत्यां जगत्यसहाये सति, प्राकृतशैल्या वा षष्ट्यर्थे सप्तमी, असहायस्य मम संयमं कुर्वतः सतः सहायत्वं कुर्वन्ति, अनेन कारणेन नमाम्यहं सर्वसाधूनामिति ॥
साहूण नमोकारो जीवं मोएइ भवसहस्सातो। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥१०१४ ॥
साहूण नमुक्कारो धन्नाण भवक्खयं करेंताणं । हिययं अणुम्मुयंतो विसोत्तियावारओ होइ॥ १०१५॥ साहूण नमुक्कारो एवं खलु वन्नितो महत्थोत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो ॥१०१६॥
साहूण नमोकारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पंचमं हवइ मंगलं ॥ १०१७॥ इदं गाथाचतुष्टयमप्यर्हन्नमस्कारवदवसेयं, विशेषतस्तु सुखोन्नेयम् ॥
एसो पंचनमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सब्वेसिं, पढमं हवइ मंगलं ॥ १०१८॥ इयं गाथा पाठसिद्धा, तदेवमुक्तं वस्तुद्वारम् । अधुना निक्षेपद्वारप्रतिपादनार्थमाहदानवि संखेवो न वित्थारो संखेवो दुविह सिद्ध-साहणं । वित्थरओऽणेगविहो न जुज्जई पंचहा तम्हा ॥१०१९॥15 | इह सूत्रं द्विधा-सक्षेपवत् विस्तरवच्च, तत्र सङ्केपवत् सामायिकसूत्रं, विस्तरवच्चतुर्दश पूर्वाणि, इदं पुनः 'नमो अरहंताण-18 मित्यादि, नमस्कारसूत्रमुभयातीतम् , तथाहि-नायं सझेपोनापि विस्तरः, अपिशब्दस्य व्यवहितः सम्बन्धः, तथाहि-संखेवो
Jain Educati
o nal IKI
For Private & Personal Use Only
Low
.jainelibrary.org