SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ भावाचार्या उच्यन्ते, एतच्चाचरणादि अनुयोगेऽपि सम्भवति यतस्तत आह-भावाचारोपयुक्ताश्च भावार्थमाचारो भावाचारस्तदुपयुक्ताश्च ।। आयरियनमोकारो जीवं मोएड भवसहस्सातो। भावेण कीरमाणो होइ पुणो बोहिलाभाय ॥ ९९६ ॥ आयरियनमोक्कारो धन्नाण भवक्खयं करेंताण । हिययं अणुम्मुयंतो, विसोत्तियावारतो होइ ॥९९७ ॥ आयरियनमोकारो एवं खलु वनितो महत्थोत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो॥ ९९८ ॥ आयरियनमोकारो, सबपावप्पणासणो । मंगलाणं च सबेसिं, तइयं हवइ मंगलं ॥ ९९९ ॥ म गाथाचतुष्टयमपि अर्हन्नमस्कारवदवसेयम् , विशेषस्तु सुगम एवेति ॥ उक्त आचार्यनमस्काराधिकारः, साम्प्रतमुपाध्यायनमस्कारावसरः, उपाध्याय इति कः शब्दार्थः ?, उच्यते, 'इङ अध्ययने' उपपूर्वः, उपेत्य-समीपमागत्य अधीयते साधवः सूत्रमस्मादित्युपाध्यायः, स च नामादिभेदाच्चतुष्प्रकारः, तथा चाहनामंठवणादविए भावंमि चउविहो उवज्झातो। दव्वे लोइयसिप्पाइ निण्हगा वा इमे भावे ॥१०००॥ नामोपाध्यायः स्थापनोपाध्यायो द्रव्योपाध्यायो भावोपाध्यायश्चेत्येवं चतुर्विध उपाध्यायः, तत्र नामस्थापनोपाध्यायौ सुगमौ, द्रव्योपाध्यायो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः शिल्पादिः, तचैवमुच्यते तत्परिज्ञानात् तदभदोपचारेण, अन्यथा शिल्पादिशास्त्राध्यापका गृह्यन्ते, लोकोत्तरा निवाः, ते हि अभिनिवेशदोषेणेक|मपि पदार्थमन्यथा प्ररूपयंतो मिथ्यादृष्टय एवेति द्रव्योपाध्यायाः, इमे-वक्ष्यमाणस्वरूपाः पुनावोपाध्यायाः॥तानेवाहन Jain Educat i onal For Private & Personel Use Only jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy