________________
सौख्यं
स्कारे
चैवमा
श्रीआव- काय आचार्यः स एकभविकः, आचार्यभवयोग्यनिबद्धायुर्बद्धायुष्कः, आचार्यभवानुगते यस्य नामगोत्रे उदयाभिमुखे सोभिश्यकमल- मुखनामगोत्रः, तथाविधो द्रव्याचार्यः मूलगुणनिर्मित उत्तरगुणनिर्मितश्च, तत्र मूलगुणनिर्मित आचार्यशरीरनिर्वर्त्तनयोयगिरीय- ग्यानि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारपरिणतानीति, अथवा द्रव्यभूतोऽप्रधान आचार्यों द्रव्याचार्या, द्रव्यवृत्तौनम
निमित्तं वा य आचारवान् स द्रव्याचार्यः, भावाचार्यों द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः शिल्पशास्त्रादिः, एतञ्चैवमुच्यते तत्परिज्ञानात् तदभेदोपचारेण, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये तु लौकिकलोकोत्तरभेदमकृत्वा सामा
न्यत एनमपि द्रव्याचार्य व्याचक्षते, यथा-शिल्पशास्त्रादिपरिज्ञाता, यथा शिल्पशास्त्रादिपरिज्ञाननिमित्तमाचार्यमाणो ६ ॥५४९॥
द्रव्याचार्य इति ॥ अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयतिहा पंचविहं आयारं आयरमाणा तहा पगासंता । आयारं दंसंता आयरिया तेण बुचंति ॥ ९९४॥
पञ्चविधं-पञ्चप्रकारं ज्ञानदर्शनचारित्रतपोवीर्यभेदात् , आचार-आय मर्यादायां चरणं चारः मर्यादया-कालनियमादि-| लक्षणया चार आचारः, उक्तं च-"काले विणए बहुमाणे उवहाणे"त्यादि, आचरन्तः सन्तोऽनुष्ठानरूपेण, तथा प्रभाषमाणा अर्थान्वाख्यानेन, तथा प्रत्युपेक्षणादिक्रियाद्वारेणाचारं दर्शयंतः सन्तो मुमुक्षुभिराचर्यन्ते-सेव्यन्ते येन कारणेन आचार्यास्तेन कारणेनोच्यन्ते ॥ अमुमेवार्थ स्पष्टयन्नाह
आयारो नाणाई तस्सायरणा पभासणातो वा । जेते भावायरिया भावायारोवउत्ता य ॥ ९९५॥ आचारो-ज्ञानादिः पञ्चप्रकारः तस्याचरणात् प्रभाषणात् वाशब्दाद् दर्शनाद्वा हेतोर्मुमुक्षुभिराचयेम्ते-सेण्यन्ते ते
॥५४९॥
Jain Educate
For Private & Personel Use Only
C
ainelibrary.org