________________
RA***ISRACASSANO
इय सिद्धाणं सोक्खं अणोवम नत्थि तस्स ओवम्मं किंचिविसेसेणेत्तो सारिक्खमिणं सुणह वोच्छं॥९८४॥ ' इति-एवमुक्तेन प्रकारेण सिद्धानां सौख्यमनुपमं वर्तते, किमित्यत आह-यतो नास्ति तस्य औपम्यं-उपमीयमानता, उपमानासंभवात् , तथापि चात्मनः प्रतिपत्तये किंचिद्विशेषेण 'एत्तो' त्ति आर्षत्वाद् अस्याः सादृश्यमिदं-वक्ष्यमाणलक्षणं शृणुताहं वक्ष्ये इति ॥ प्रतिज्ञातमेव निर्वाहयति
जह सबकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुक्को अच्छेज जहा अमियतत्तो॥ ९८५॥ | यथेत्युदाहरणोपन्यासार्थः, सर्वकामगुणितं-सकलसौन्दर्यसंस्कृतं, भोजनं भुज्यते इति भोजनं 'कृबहुल' मिति वचनात् कर्मण्यनट्, कश्चित् पुरुषो भुक्त्वा तृक्षुद्विमुक्तः सन् यथा आसीन: अमृततृप्तः, आवाधारहितत्वात् । इह रसनेन्द्रियमधिकृत्येष्टविषयप्राप्त्या औत्सुक्यविनिवृत्तेः सुखप्रदर्शनं सकलेन्द्रियार्थावास्या शेपौत्सुक्यनिवृत्त्युपलक्षणार्थः, अन्यथा बाधांतरसंभवतः सुखाभावः स्यात्, सर्वबाधाविगमेन चात्र प्रयोजनम् , उक्तं च-"वेणुवीणामृदङ्गादिनादयुक्तेन हारिणा । श्लाध्यस्मरकथाबद्धगीतेन स्तिमितः सदा ॥१॥ कुट्टिमादिविचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः । लोचनानन्ददायीनि, लीलावन्ति स्वकानि हि ॥२॥ अम्बरागुरुकर्पूरधूपगन्धानितस्ततः । पटवासादिगन्धांश्च, व्यक्तमाघ्राय निःस्पृहः॥३॥ नानारससमायुक्तं, भुक्त्वाऽन्नमिह मात्रया । पीत्वोदकं च तृप्तात्मा, स्वादयन् स्वादिमं शुभम् ॥४॥ मृदुतूलीसमाक्रान्तदिव्यपर्यकसंस्थितः । सहसाऽम्भोदसंशब्दश्रुतेर्भयघनं भृशम् ॥ ५॥ इष्टभार्यापरिष्वक्ततद्रतांतेऽथवा
SAMRO-42-ARSASARAMA
Join Educatio
n
al
For Private Personel Use Only
nelibrary.org