SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ - A- सिद्धः सौख्यं श्रीआव-श्यकमल यगिरीयवृत्तौ नमस्कारे N ॥५४७॥ GAURIGARSAGAR तमिति, एवंप्रमाणस्व सतः पुनर्वग्र्गो विधीयते, तस्यापि वर्गितस्य भूयो वर्गः, एवमनन्तैर्वमवगैर्गित तथापि तयाप्रकर्षगतमपि मुक्तिसुख-सिद्धिसुखं न प्राप्नोति ॥ तथा चैतदभिहितार्थानुवाद्याह सिद्धस्स सुहो रासी सबद्धापिंडितो जइ हवेजा। सोऽणंतवग्गभइतो सवागासे म माइजा ॥९८२॥ | सिद्धसम्बन्धी सुखानां राशिः, सुखसंघात इत्यर्थः, सर्वाद्धापिण्डितः-सर्वकालसमयगुणितः सवागासेन माइज्जत्तीत्यादि, अन्यथा नियतदेशावस्थितिस्तेषां कथमिति सूरयोऽभिदधतीति ॥ तथा चैतत्संवाद्यार्षवेदेऽप्युक्तमित्यलं व्यासेनेति॥ सांप्रतमेवंरूपस्यापि सतोऽप्यस्य निरुपमतां प्रतिपादयति जह नाम कोइ मिच्छो नगरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं उवमाइ तहिं असंतीए ॥९८३ ॥ यथा नाम कश्चित् म्लेच्छो नगरगुणान् सद्गृहनिवासादीन् बहुविधान-अनेकप्रकारान् विजानन् अरण्यगतः सन् अन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुम् , कुतो निमित्तादित्यत आह-उपमायां तत्रासत्यां, तद्विषये उपमाया अभावादिति भावः । एष गाथाक्षरार्थः, भावार्थः कथानकादधसेयः, तच्चेदम्-एगो महारण्णवासी मिच्छो रणे चिठ्ठइ, इतो य-एगो राया आसेण अवहरितो तं अडविं पवेसितो, तेण विट्ठो, सक्कारेऊण जणवयं नीतो, रण्णावि सो नगरमाणितो, पच्छा | उवगारित्तिगाढमुवचरितो, जहा राया तहा चिद्वइ, धवलघराइभोगेणं विभासा, काले रणं सरिउमाढत्ती, रण्णा विसज्जितो, ततो रण्णिगा पुच्छंति-केरिसं नगरंति ?, सो वियाणतोवि तत्थोवमाभावा न सक्कइ नगरगुणे परिकहेउं ।। एष दृष्टान्तः, अयमर्थोपनयः CREAKIRECASTE ॥५४७॥ Jain Education Winelibrary.org a For Private & Personal Use Only l
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy