________________
-
A-
सिद्धः
सौख्यं
श्रीआव-श्यकमल
यगिरीयवृत्तौ नमस्कारे
N
॥५४७॥
GAURIGARSAGAR
तमिति, एवंप्रमाणस्व सतः पुनर्वग्र्गो विधीयते, तस्यापि वर्गितस्य भूयो वर्गः, एवमनन्तैर्वमवगैर्गित तथापि तयाप्रकर्षगतमपि मुक्तिसुख-सिद्धिसुखं न प्राप्नोति ॥ तथा चैतदभिहितार्थानुवाद्याह
सिद्धस्स सुहो रासी सबद्धापिंडितो जइ हवेजा। सोऽणंतवग्गभइतो सवागासे म माइजा ॥९८२॥ | सिद्धसम्बन्धी सुखानां राशिः, सुखसंघात इत्यर्थः, सर्वाद्धापिण्डितः-सर्वकालसमयगुणितः सवागासेन माइज्जत्तीत्यादि, अन्यथा नियतदेशावस्थितिस्तेषां कथमिति सूरयोऽभिदधतीति ॥ तथा चैतत्संवाद्यार्षवेदेऽप्युक्तमित्यलं व्यासेनेति॥ सांप्रतमेवंरूपस्यापि सतोऽप्यस्य निरुपमतां प्रतिपादयति
जह नाम कोइ मिच्छो नगरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं उवमाइ तहिं असंतीए ॥९८३ ॥ यथा नाम कश्चित् म्लेच्छो नगरगुणान् सद्गृहनिवासादीन् बहुविधान-अनेकप्रकारान् विजानन् अरण्यगतः सन् अन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुम् , कुतो निमित्तादित्यत आह-उपमायां तत्रासत्यां, तद्विषये उपमाया अभावादिति भावः । एष गाथाक्षरार्थः, भावार्थः कथानकादधसेयः, तच्चेदम्-एगो महारण्णवासी मिच्छो रणे चिठ्ठइ, इतो य-एगो राया आसेण अवहरितो तं अडविं पवेसितो, तेण विट्ठो, सक्कारेऊण जणवयं नीतो, रण्णावि सो नगरमाणितो, पच्छा | उवगारित्तिगाढमुवचरितो, जहा राया तहा चिद्वइ, धवलघराइभोगेणं विभासा, काले रणं सरिउमाढत्ती, रण्णा विसज्जितो, ततो रण्णिगा पुच्छंति-केरिसं नगरंति ?, सो वियाणतोवि तत्थोवमाभावा न सक्कइ नगरगुणे परिकहेउं ।। एष दृष्टान्तः, अयमर्थोपनयः
CREAKIRECASTE
॥५४७॥
Jain Education
Winelibrary.org
a
For Private & Personal Use Only
l