SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यकमल य० वृत्तौ उपोद्घाते ॥ ४६१ ॥ Jain Education च्छं सबं संभरइ, ततो सो गिरिं विलग्गिऊण समुद्धरणिं संरोहणिं च ओसहिं गहाय आगतो, ताहे सल्लुद्धरणिं पाए अल्लियावेति, ततो सल्लो एगंते पडितो, संरोहणीए पउणावितो, ताहे तस्स साहुस्स पुरतो अक्खराणि लिहइ - जहाऽहं वेयरणीणाम वेज्जो पुवभवे वारवईए आसि, तेहिवि सो सुयपुत्रो ताहे सो साहू धम्मं कहेइ, ततो सो भत्तं पञ्चकखाइ, तिन्नि राइंदियाणि जीवित्ता सहस्सारं गतो । एतदेवाह सो वानरजूहवई कंतारे सुविहियाणुकंपाए । भासुरवर बोंदिधरो देवो वेमाणिओ जाओ ॥ ८४७ ॥ सोऽनुकम्पाकारित्वेन भगवदरिष्टनेमिकथिततया वाऽतिप्रसिद्धो वानरयूथपतिः कान्तारे सुविहितस्य सुसाधोरनुकम्पया परमभक्त्यपरपर्यायया भास्वरवरबोंदिधरो देवो वैमानिको जातः । सहस्सारं देवलोगं गतो य ओहिं पउंजइ जाव | पेच्छइ तं सरीरगमध्पणो तं च साहुं, ताहे आगंतूण साहुस्स देवहिं दाएइ, भणइ य-तुम्ह पसाएण देविड्डी लद्धा, ततो तेण सो साहू साहरितो तेसिं साहूणं सगासे, ते पुच्छंति किहमागतो सि ?, ताहे साहइ, एवं तस्म वानरस्स सम्मत्तसामाइयसुयसामाइयचरित्ताचरित्तसामाइयाण अणुकंपाए लाभो, इहरा निरयपाउग्गाणि कम्माणि करेत्ता निरयं गतो होतो, ततो चुयस्स चारित्तसामाइयं भविस्सइ भविस्सइ सिद्धी य ॥ अकामनिज्जराए वसंतपुरे नयरे एगा इब्भवहुगा नदीए व्हाइ, अन्नो य तरुणो तं दट्ठूण भणइ-सुण्हायं ते पुच्छइ एस नदी मत्तवारणकरोरू । एए य नदीरुक्खा वयं च पाएसु ते पणया ॥ १ ॥ साऽवि तं पइ भणई-सुभगा होतु नदीतो चिरं च जीवंतु जे नदीरुक्खा । सुण्हायपुच्छगाणं घत्थीहामो पियं काउं ॥ २ ॥ प्रियं कर्त्तुं यतिष्यामहे इत्यर्थः, ताहे सो तीए घरं For Private & Personal Use Only अनुकंपायां वैतरणी वैद्यः ॥ ४६१ ॥ lainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy